________________
प्रक्रियाकोशः ३.९
तलेक्षण तर्दू-स्त्री-१०२१-आयो, सानी 39ी.
* तलति तलम्, क्लीबलिङ्गः स्त्रियामपि 11 दारुहस्तक ।
गैजयन्तिकारस्तु-यदाह-गोधा तला च ननरौ * तरति पाक्येषु तदु:, स्त्रीलिङ्गः "तदभ्यो” । चर्मादिमयं ज्याप्रहारनिवारणम् । (उणा-८४६) इति दृः ।
तल-1०-११३६-ता. तर्पण-न-८.१-पितृयज,पितृनेतृतवानायज्ञ.
तृणराज, ताल । पितृयज्ञ, श्राद्ध, पिण्डदान ।
* तलति प्रतिबिम्बति बहुरूपत्वात् तलः । * तय ते अनेन तर्पणम् ।
तल-१०-१३६३-(शि०-१२२) पातास-नागला. तपण--.-८२७-813- त.
द्र० अधोभुवनशब्दः । समित्, इन्धन, एध, इध्य, एधस् ।
तलसारक-10-१२५१-धाडाना भणे मांधवानो * तृप्यति अगिरनेन तप्प णम् ।
ચામડાને પદો. तपण-न--१५०२--श ४२७, तृप्ति .
तलिका । प्रीणन अवन ।
* तले सरति सायते वा तलसारकम् । * तप्यते तर्पणम् ।
तलहृदय न०६१८ पाना तणायाना मध्यभाग. तमनु--.-८२५-यूपनो सयभाग
10 तल । - यूपाग्रभाग ।
* तटस्य हृदयं तलहृदयम् । * तरन्ति अनेन यूप' तम', 'मन्” (उणा- तलिन-y-४४९-इमा , श. ९११) इति-मन, क्लीबोध्यम् वाचस्पतिस्तु
द्र० अमांसशब्दः । 'यूपा तमनस्त्रियाम्' इति पुस्यप्याह ।
* तनोति कार्य तलिन: "विपिनाजिनादयः-" तर्ष-५-३९३-पिपासा, तरस
(उणा--२८४) इतीनेनिपात्यते ।। द्र. अपलासिकाशब्दः ।
तलिन-10-१४२६-नानु, या * घजि तपः ।
ट्र० अणुशब्दः । (तर्षित) ---३९३-तरस्यो.
* तिल्यते तलिनम् "विपिनाजिना-" (उगा-- 0 पिपासु, तृषित, तृष्णाज, [पिपासित शि०
२८४) इति साधुः । २२] ।
तलिम-1० ६८२-शय्या, ता. तहि-अ.-१५४२-(शे०-२०४)- यारे, ते समये
0 तत्य, शय्या, शयनीय, शयन । तदानीम्, तदा श. २०४ ।
“तल्यते अत्र तलिमम् वयिम खचिम'तल-पु-५९६-पडा ४२सी सांगलीसावा
(उणा ३५० ) इति वे निपात्यते । जाथ.
तलनी-२त्री ५११-युवान २४ी, तु प्राप्त 0 चपेट, प्रतल, प्रहस्त, तालिका, ताल ।
થયેલી સ્ત્રી, * तलति तलः ।
द्र. चरीशब्दः । तल-०-६१८-५गना तणायाना मध्यभाग.
* तरति कोमार वयस्तरुणी "यम्यजि"-(उगा तलहृदय ।
२२८) इति उनः, 'वयस्यनन्त्ये' ४२१॥ * तलति-गच्छति तलम्, तच्च पादतलस्य मध्ये
इति डीः रस्य लेव तलुनी ।
तलक्षण-धु-१२८८-(शे०-१८)-भू. तल-०-७७६-१७५२ धनुष्यनी दोरीन सा२।
द्र० आग्बनिकशब्दः । ન લાગે તે માટે કરેલે ચામડાને બાહુબંધ.
* तले-भूतले ईक्षणे अस्य तलेक्षणः ।
भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org