Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकोशः
तपःक्लेशसह
तन्तुभ-पु-११८०-१२सव.
0 सबप, कदम्बक, 'तन्तुम' ।
* तोतुभ्यते तन्तुभः, पृषोदरादित्वात् । तन्तुल-10-११६५-भगनी नाग
0 पद्मनाल, मृणाल, विस-बिस' विश ।
* तन्तुन लाति तन्तुलम् । तन्तुवाय-५-९१३-(शि०-७९)-व ४२.
0 तन्त्रवाय, कुविन्द ।
* तन्त्र तन्त्वातनं वयति तन्तुयः । तन्तुशाला-स्त्री-९९०-8143वानु स्थान, ततुशा
तन्तुशाल', गतिका । * तन्तुवानाय शाला तन्तुशाला । तन्तुसन्तत-१०-१४८७-सीवेत, वाणेल.
। स्युत, ऊत, उत ।
* तन्तुभिः सन्तत विस्तृतम् तन्तुसन्ततम् । तन्त्र-१०-४७२-यो५५
भेषज, औषध । * तनोत्यारोग्य तन्त्रम्, “हुयामा' (उणा-४५१) इति त्रः तन्त्रत इति वा । तन्त्र--.-७१५-पोताना देशना २क्षा-पोषाह यिता.
* तन्त्र्यते तन्त्र, "हुयामा"-(उणा-४५१) इति त्रः, तथ्यते वा । तन्त्र-७१६-ना४२-या४२.
द्र. उपकरणशब्दः।
* तन्त्र्यते तन्त्रम् । तन्त्र ७४६-११४२.
द्र० अनीकशब्दः ।
* तन्यते तन्त्रम् । तन्त्रक-वि. ६७१-
लवस्त्र. 0 अनाहत, निष्पवाणि ।
*तन्त्रात्पटवानोपकरणादचिरोत्तीर्ण तन्त्रकम् । तन्त्रवाय-५-९१३-१४२.
तन्तुवाय, कुविन्द । * तन्यं तन्वातनं वयति तन्त्रवायः ।
तन्त्रवाय--१२१.-सूता, रोगाच्या
द्र० आरपादशब्दः । * तन्त्र तन्तून् वयति तन्त्रवायः । त्र)-स्त्री-९२८-होरी, हा२३. द्र० गुणशब्दः ।
* तन्वयति-धारयति तन्त्रिः , “पदिपठि"-(उणा६९७) इति इः । तन्त्रिका-स्त्री-१०९१-पानी १२11.
0 नेमी, 'नेमि । ___* कृपस्यान्ते रज्ज्वादिधारणार्थ यत्र दारुत्रिका तन्त्रिका । तन्त्री-स्त्री-९२८-होरी, २४
द्र० गुगशब्दः ।
* तन्त्रयति-धारयति तन्त्रिः, “पदिपठि"-(उणा६९७) इति इः, इयां तन्त्री, तन्यते इति वा डन्तात् डी। तन्त्री-स्त्री-६३१-(शे. १30)-नस, स्नायु.
* बस्नमा, स्नमा, स्नायु, [नस्वारू, स्नावन , सन्धिबन्धन शे. १३० । । तन्द्रा-स्त्री-३१३-निद्रा, य.
0 निद्रा, प्रमीला, शयन, संवेश, स्वाप, संलय, नन्दीमुम्बी, श्वासहेति, तामसी-शे. ८०, तन्द्रि, तन्द्री शि. १८] । ___ *तन्द्रयते तन्द्राः, "तन्द्रिः सादमोहनयोः",सौत्रः, तनन द्रात्यस्यां वा । तन्द्रा-स्त्री-३१५-तन्द्रा, मास.
आलस्य, कौसीद्य । * तन्द्रण तन्द्रा । तन्द्रि--स्त्री-३१३-(शि. १८) निद्रा,-.
द्र० तन्द्राशब्दः । तन्द्री-स्त्री-३१३-(शि.-१८)-निद्रा-.
द्र० तन्द्राशब्दः। तप--१५७---श्रीभ तु.
ट्र० उष्णशब्दः ।
* तपनि तपः, अन् , यल्लम-तपेन वर्षा शरदा हिमागमः । तपःक्लेशसह---८११-तपना शतसहन કરનાર.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386