Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
तबल
३०४
अभिधानव्यपुत्ति
* तदेव धनमस्य तद्धनः ।
तनु-स्त्री-५६३-शरी२. तदबल-५-७८०२ना पुछनावी माति- द्र० अङ्गशब्दः । वाण माया
* तन्यते तनूः, स्त्रीलिङ्गः, 'कृषिचमि'-(उणा* तत् प्रसिद्ध बलमस्य तद्बलः, यदाह-"मूर्षि ८२९) इत्यः। कपुच्छाकृतयस्तद्बला नाम सायकाः" इति ।
तन्कृत ----१४८६-पात रेसु, छोसे. तभू-स्त्री-७८८-शास्त्राभ्यास ७२वानुं स्थान.
त्वष्ट, तष्ट । खलूरिका, (खर) । *तस्य भ्रमस्य साधनाय भूस्तद्भः ।
* अतनुस्तनु क्रियते स्म तनूकृतः । तनय-५-५४२-पुत्र.
तनूतल-पु-६०-शे०-(1९५)-पाम,भने बाथ ट्र० अङ्गजशब्दः ।
આડા લાંબા કરે તેટલી લંબાઈ * तनोति कुल तनयः । “कुगुवली"-(उगा--
* ज्याम, व्यायाम, न्यग्रोध, वियाम, बहुचाप
शे०-१२१।। ३६५) इत्ययः । (तनयो)-स्त्री-५४२-पुत्री.
तनूनगात्--१०९७ -मन. द्र० अङ्गाशब्दः ।
द्र० अग्निशब्दः । तनु-५-४४९-हमा , श.
* तनून पातयति तनूनपात्, देहधत त्वात् द्र० अमांसशब्दः ।
नम्बादित्वात् साधुः । - * तनोति कार्य तनुः । भृमृत'-(उणा-७१६)
तनरुह-५-.-६३०--शम, ३वाउi.
लोमन, रोमन, तनुरूह, विग्मल, बान्टपुत्रक, इति उः ।
पज, मासनिर्यास, परित्राण शे०-१२६] । तनु-स्त्री-५६३-शरीर.
* तन्वां रोहति तनूम्ह, पुकवीबलिङ्गः मूलविभूजाद्र० अङ्गशब्दः ।
दित्वात् कः । *तन्यते तनुः, स्त्रीलिङ्गः 'भृमृत' (उपा-७१६)
तनुरुह- न.१३१७ पक्षीनीपां. इति उः ।
८० गरुत्शब्दः । तनु-न.-१४२७-नानु, थे.
* तन्वां रोहति तनूम्ह पुंक्लीवलिङ्गः । ट्र० अणुशब्दः ।
तन्तिपालक-५-७१०-(शे. 136-नस,५ist. * तन्यते इति तनुः ।
नकुल तनु-.-१४४७-१४ वायुं, मा, विश्स. तन्तु--९.१३-सूत२. विरल, पेलव ।
तन्यते इति तन्तकः, पुंलिङ्गः 'कृसिकमि'* तन्यते इति तनु ।
(उणा-७७३) इति तुन् । तनुत्र--.-७६६- त२, क्य.
तन्तु-५-१३५२-यार,. द्र० उरदशब्दः ।
द्र. अवहारशब्दः । __ * तनु त्रायते इति तनुत्रम् ।
* तनोति देह तन्तुः । तनुत्राण-न.-७६६ (शि.88)10तर, अवय. तन्तुण-५-१३५१-याद, . द्र उरश्छदशब्दः ।
द्र० अवहारशब्दः । * तनुं त्रायते इति तनुत्राणम् ।
* तन्तुवत् तुति कुटिलीभवति तन्तुणः (तनुरूह)-५ न.-६३० -रोम, ३ वाi, वाटत. पोदरादित्वात् । द्र० तनूरुहशब्दः ।
तन्तुनाग-५-१३५१-शाह 3. तनुवात-पु-१३५९-पात। वायु, तनवात.
द्र० अवहारशब्दः । * तनुश्चासो वातश्च तनुवातः ।
* तन्तुरूपो नागस्तन्तुनागः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386