________________
तबल
३०४
अभिधानव्यपुत्ति
* तदेव धनमस्य तद्धनः ।
तनु-स्त्री-५६३-शरी२. तदबल-५-७८०२ना पुछनावी माति- द्र० अङ्गशब्दः । वाण माया
* तन्यते तनूः, स्त्रीलिङ्गः, 'कृषिचमि'-(उणा* तत् प्रसिद्ध बलमस्य तद्बलः, यदाह-"मूर्षि ८२९) इत्यः। कपुच्छाकृतयस्तद्बला नाम सायकाः" इति ।
तन्कृत ----१४८६-पात रेसु, छोसे. तभू-स्त्री-७८८-शास्त्राभ्यास ७२वानुं स्थान.
त्वष्ट, तष्ट । खलूरिका, (खर) । *तस्य भ्रमस्य साधनाय भूस्तद्भः ।
* अतनुस्तनु क्रियते स्म तनूकृतः । तनय-५-५४२-पुत्र.
तनूतल-पु-६०-शे०-(1९५)-पाम,भने बाथ ट्र० अङ्गजशब्दः ।
આડા લાંબા કરે તેટલી લંબાઈ * तनोति कुल तनयः । “कुगुवली"-(उगा--
* ज्याम, व्यायाम, न्यग्रोध, वियाम, बहुचाप
शे०-१२१।। ३६५) इत्ययः । (तनयो)-स्त्री-५४२-पुत्री.
तनूनगात्--१०९७ -मन. द्र० अङ्गाशब्दः ।
द्र० अग्निशब्दः । तनु-५-४४९-हमा , श.
* तनून पातयति तनूनपात्, देहधत त्वात् द्र० अमांसशब्दः ।
नम्बादित्वात् साधुः । - * तनोति कार्य तनुः । भृमृत'-(उणा-७१६)
तनरुह-५-.-६३०--शम, ३वाउi.
लोमन, रोमन, तनुरूह, विग्मल, बान्टपुत्रक, इति उः ।
पज, मासनिर्यास, परित्राण शे०-१२६] । तनु-स्त्री-५६३-शरीर.
* तन्वां रोहति तनूम्ह, पुकवीबलिङ्गः मूलविभूजाद्र० अङ्गशब्दः ।
दित्वात् कः । *तन्यते तनुः, स्त्रीलिङ्गः 'भृमृत' (उपा-७१६)
तनुरुह- न.१३१७ पक्षीनीपां. इति उः ।
८० गरुत्शब्दः । तनु-न.-१४२७-नानु, थे.
* तन्वां रोहति तनूम्ह पुंक्लीवलिङ्गः । ट्र० अणुशब्दः ।
तन्तिपालक-५-७१०-(शे. 136-नस,५ist. * तन्यते इति तनुः ।
नकुल तनु-.-१४४७-१४ वायुं, मा, विश्स. तन्तु--९.१३-सूत२. विरल, पेलव ।
तन्यते इति तन्तकः, पुंलिङ्गः 'कृसिकमि'* तन्यते इति तनु ।
(उणा-७७३) इति तुन् । तनुत्र--.-७६६- त२, क्य.
तन्तु-५-१३५२-यार,. द्र० उरदशब्दः ।
द्र. अवहारशब्दः । __ * तनु त्रायते इति तनुत्रम् ।
* तनोति देह तन्तुः । तनुत्राण-न.-७६६ (शि.88)10तर, अवय. तन्तुण-५-१३५१-याद, . द्र उरश्छदशब्दः ।
द्र० अवहारशब्दः । * तनुं त्रायते इति तनुत्राणम् ।
* तन्तुवत् तुति कुटिलीभवति तन्तुणः (तनुरूह)-५ न.-६३० -रोम, ३ वाi, वाटत. पोदरादित्वात् । द्र० तनूरुहशब्दः ।
तन्तुनाग-५-१३५१-शाह 3. तनुवात-पु-१३५९-पात। वायु, तनवात.
द्र० अवहारशब्दः । * तनुश्चासो वातश्च तनुवातः ।
* तन्तुरूपो नागस्तन्तुनागः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org