________________
प्रक्रियाकोश:
तण्डुलफला- स्त्री-४२१ (शे. १०३ ) - पायर द्र० उपकुल्याशब्दः । arget-y-8868-diensà, (CHD). तण्डुलेर, मेघनाद, अलमारिष । *तण्डुलेभ्यो हितस्तण्डुलीयः " हविरन्नमेदापूपादेर्यो वा" ( ७|१|२९) इतीयः । तण्डुलेर - ५-१९८४-हणजे (लाख). * तण्डुलानीरयति द्रावकत्वात्तण्डुलेर: । तत्-अ.- १५३७ हेतु, अरणु डे, तेथी
[] यत् यतस् ततम् ।
* तनोति इति तत् 'तनित्यजियज' - ( उणा - ८९५) इति इद् । यथा-यत् सभासु प्रगल्भ से तत्पूज्योऽसि । तत - न.- २८६ - वीणा, ताश्वाणु वात्र. * तन्त्रीतननात् ततम् |
तत - d. - १४३० - विशाण, मोटु.
द्र० उरुशब्दः ।
* तन्यते इति ततम् ।
ततसू - अ. - १५३७ - हेतु, अरण है, तेथा.
[ तत्, यत्, यतस् ।
* यतस्तत इत्येतौ विभक्त्यन्तप्रतिरूपकौ । यथा यतो विद्वांस्ततः सम्यः ।
तति - स्त्री - १४२३ श्रेणी, गोणी
द्र० आलिशब्दः ।
* तन्यते इति ततिः ।
तत्काल - ५ - १६२तदात्व ।
* स चासौ कालच तत्कालः । तत्कालधी-५-३४४ - दा०४२ भवामी.
0 प्रत्युत्पन्नमति ।
* तत्कालं धीरस्य तत्कालः ।
तत्व-न- २९२-भः गति वा नृत्य [ विलम्बित |
वमते, वर्तमान क्षण.
तत्वज्ञान - 1. - ३११-५२मार्थ ज्ञान.
३०३
* तत्त्वस्य परमार्थस्य ज्ञानं तच्चज्ञानम् ।
Jain Education International
तद्धन
तत्वनिष्ठता - स्त्री - ६७-छित वस्तु अनुसरती પ્રભુની વાણીના ૧૬ મા ગુણ
विवक्षितवस्तुस्वरूपानुसारिता तत्त्वनिष्ठता ।
*
तत्पर-५-३८४- तत्पर, आसात. द्र० आसक्तशब्दः ।
* तत्परमस्य तत्परस्तन्निष्टः ।
तत्रभवत् - ५ - ३३६- पूज्य पूण्यवाय शब्द द्र० अत्रभवत् शब्दः ।
* स भवान् तत्रभवान् 'त्र च' ।।७-२-९२ ॥ इति सर्वादित्वात् त्र । तत्सद् (स्वर्ग' सद्) -५ -८७ - देवा, देवता.
० अनिमिषशब्दः । * तत्सद् इति तच्छदेन स्वर्गः परामृश्यते । तत्र सीदन्तीति तत्सदः स्वर्ग सदः क्विप्' || ५|१|१४८ ॥ इति क्वि । यौगिकत्वात् सद्मान इत्यादयः । तथा - अ. - १५४२ (शे.- २०५ ) - तेम [ वद्, वा, यथा, एव एवम् । तथा - अ.- १५४२-- (शे. २०० ) - सहरा, सरमु. ० अद्वयशब्दः ।
ते प्रमाणे.
तथागत- ५ - २३२ युद्ध भुगत.
* तथा सत्यं गतं ज्ञानमस्य तथागतः । तथ्य - त्रि. - २६४ - सत्य, सायु
द्र० ऋतशब्दः । * तथा साधु तथ्यम् । तद्गत- त्रि. - १४५८
० अनन्यवृत्तिशब्दः । * तत्र गच्छति तद्गतम् ।
तद - अ. - १५४२ (शे. २०४ ) - (त्यारे, ते समये. [तदानीम्, तहि शे. २०४] । तदा नं. १६२ ते वमत, वर्तमानप्रण.
0 तत्काल |
* तदेत्यस्य भावः तदात्वम् ।
तदानीम् -
समये.
१५४२ - (२० - २०४)
तद्वन-५-३६८- गुलुस इ० कदर्यशब्दः |
For Private & Personal Use Only
त्यारे, ते
www.jainelibrary.org