Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 329
________________ प्रक्रियाकोशः ३.९ तलेक्षण तर्दू-स्त्री-१०२१-आयो, सानी 39ी. * तलति तलम्, क्लीबलिङ्गः स्त्रियामपि 11 दारुहस्तक । गैजयन्तिकारस्तु-यदाह-गोधा तला च ननरौ * तरति पाक्येषु तदु:, स्त्रीलिङ्गः "तदभ्यो” । चर्मादिमयं ज्याप्रहारनिवारणम् । (उणा-८४६) इति दृः । तल-1०-११३६-ता. तर्पण-न-८.१-पितृयज,पितृनेतृतवानायज्ञ. तृणराज, ताल । पितृयज्ञ, श्राद्ध, पिण्डदान । * तलति प्रतिबिम्बति बहुरूपत्वात् तलः । * तय ते अनेन तर्पणम् । तल-१०-१३६३-(शि०-१२२) पातास-नागला. तपण--.-८२७-813- त. द्र० अधोभुवनशब्दः । समित्, इन्धन, एध, इध्य, एधस् । तलसारक-10-१२५१-धाडाना भणे मांधवानो * तृप्यति अगिरनेन तप्प णम् । ચામડાને પદો. तपण-न--१५०२--श ४२७, तृप्ति . तलिका । प्रीणन अवन । * तले सरति सायते वा तलसारकम् । * तप्यते तर्पणम् । तलहृदय न०६१८ पाना तणायाना मध्यभाग. तमनु--.-८२५-यूपनो सयभाग 10 तल । - यूपाग्रभाग । * तटस्य हृदयं तलहृदयम् । * तरन्ति अनेन यूप' तम', 'मन्” (उणा- तलिन-y-४४९-इमा , श. ९११) इति-मन, क्लीबोध्यम् वाचस्पतिस्तु द्र० अमांसशब्दः । 'यूपा तमनस्त्रियाम्' इति पुस्यप्याह । * तनोति कार्य तलिन: "विपिनाजिनादयः-" तर्ष-५-३९३-पिपासा, तरस (उणा--२८४) इतीनेनिपात्यते ।। द्र. अपलासिकाशब्दः । तलिन-10-१४२६-नानु, या * घजि तपः । ट्र० अणुशब्दः । (तर्षित) ---३९३-तरस्यो. * तिल्यते तलिनम् "विपिनाजिना-" (उगा-- 0 पिपासु, तृषित, तृष्णाज, [पिपासित शि० २८४) इति साधुः । २२] । तलिम-1० ६८२-शय्या, ता. तहि-अ.-१५४२-(शे०-२०४)- यारे, ते समये 0 तत्य, शय्या, शयनीय, शयन । तदानीम्, तदा श. २०४ । “तल्यते अत्र तलिमम् वयिम खचिम'तल-पु-५९६-पडा ४२सी सांगलीसावा (उणा ३५० ) इति वे निपात्यते । जाथ. तलनी-२त्री ५११-युवान २४ी, तु प्राप्त 0 चपेट, प्रतल, प्रहस्त, तालिका, ताल । થયેલી સ્ત્રી, * तलति तलः । द्र. चरीशब्दः । तल-०-६१८-५गना तणायाना मध्यभाग. * तरति कोमार वयस्तरुणी "यम्यजि"-(उगा तलहृदय । २२८) इति उनः, 'वयस्यनन्त्ये' ४२१॥ * तलति-गच्छति तलम्, तच्च पादतलस्य मध्ये इति डीः रस्य लेव तलुनी । तलक्षण-धु-१२८८-(शे०-१८)-भू. तल-०-७७६-१७५२ धनुष्यनी दोरीन सा२। द्र० आग्बनिकशब्दः । ન લાગે તે માટે કરેલે ચામડાને બાહુબંધ. * तले-भूतले ईक्षणे अस्य तलेक्षणः । भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386