Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकोश: ३११
तार * तापसानां द्रमः तापसद्रम तापसा हि ताम्बूल करक-पु-७१८-पानहानी, diयूपात्र. अरण्येऽस्यास्तैलमुपयुञ्जते ।
। स्थगी । तापिच्छ-५-१९४६ -(२०-103)-तभार वृक्ष. * ताम्बूलस्य करकः स्थान ताम्बूलकरङ्कः ।
D तापिञ्छ, तमाल, 'कालस्कन्ध, तापिञ्ज' ताम्बूलवल्ली स्त्री. ११५५-नावे. तापिञ्छ-५-११४६. तमास १३,
1 ताम्बुली, नागवल्ली, (सर्प वल्ली, फणिलता)। 0 तापिच्छ, तमाल, 'कालस्कन्ध, तापिन' * ताम्बूलं-यूगपर्णचूर्णस योगस्तद्धेतुर्वल्ली तापिच्छ शि०-१०3] ।
ताम्बूलवल्ली ।
ताम्बूली-स्त्री. ११५५-नागवे२१. तापिनचादयति तापिच्छ:. प्रपोटगदित्वात् । 'तापिञ्ज'-.-११४६-तमास
। ताम्बुली, नागवल्टी, (सर्पवल्ली, फणिलता)। .
* ताम्यन्ति- कान्ति एनां ताम्बूली 'तमेद्र० तमालशद्धः ।
वाऽन्तो दीघ स्तु वा' (उणा-४८९) इत्यूल: । तापी-स्त्री-१०८४-तापी नही.
ताम-.-१०३९-तांशु. तपनी, तपनात्मजा ।
द्र० उदुम्बरशब्दः। * तापयति तापिः. "स्वरेभ्यः इ: (उणा-६०६) * ताम्यति वहिनना ताम्रम् , “चिजि"-(उणाङयां तापी।
३९२) इति रो दीर्घत्व च, वर्णन वा । ताप्य--१०५५-६।२।४सी, भाक्षिा धातु.
ताम्रकुटक-पु-९१०-वासा बना२, सा. नदीज, कामारि, तारारि, विटमाक्षिक ।
_ शौल्विक । * ताप्यां साधुः ताप्यः ।
* तानं कुयति ताम्रकुट्टकः । तामरस-4-११६१-मण
ताम्रचूड-पु-१३२५-४४ो. द्र० अरविन्दशब्दः ।
द्र० कुक्कुटशब्दः ।
* ताम्रा चूडाऽस्य ताम्रचूडः । * तम्यते तामरसम्, “फनस"- (उणा-५७३)
ताम्रवृन्ता-स्त्री-११७५-- 341. इत्यसे निपात्यते, तामः सप्रकर्षा रसोऽस्योते वा तामः
कुलस्थिका । प्रकाश: तारतम्यवत्, ताम्यद्भिः श्रृंगैग्स्यते वा ।
* तान वृन्तमस्यास्ताम्रवृन्ता । तामलिप्त-१०-९७९-तमिलिए 1.
ताम्रसार-1.-६४२-२४ता द्र० तमालिनीशब्दः ।
द्र० कुचन्दनशब्दः । तामलिप्ती-स्त्री-९७९ तामसिना नगरी.
* तानेषु अरुणेषु सारं ताम्रसारम् । द्र० तमालिनीशब्दः ।
ताम्राक्ष-पु-१३२१-डायस * ताम्यदभि लिप्यते तामलिप्तम्. पृषोदरादि
द्र० कलकण्ठशब्दः । त्वात् ।
ताने अक्षिणी अस्य ताम्राक्षः ।
तायिक-धु-(11. प.) ९५८- तनि गुमा। तामसी-स्त्री-१४३-(शे०-१८)-नि.
पासेतो देश ६० इन्दुकान्ताशब्दः ।
[] तर्जिक । तामसी-स्त्री-२०५-(शे०-४०)-पाती.
* तायन्ते तायिका : । अद्रिजाशब्दः ।
तार--.-१०४३-३५. तामसी-स्त्री.-३१३-(शे०६८)-निद्रा,.
द्र० कल्यौतशब्दः । द्र० तन्द्राशब्दः ।
* तारयति तार।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386