________________
प्रक्रियाकोश: ३११
तार * तापसानां द्रमः तापसद्रम तापसा हि ताम्बूल करक-पु-७१८-पानहानी, diयूपात्र. अरण्येऽस्यास्तैलमुपयुञ्जते ।
। स्थगी । तापिच्छ-५-१९४६ -(२०-103)-तभार वृक्ष. * ताम्बूलस्य करकः स्थान ताम्बूलकरङ्कः ।
D तापिञ्छ, तमाल, 'कालस्कन्ध, तापिञ्ज' ताम्बूलवल्ली स्त्री. ११५५-नावे. तापिञ्छ-५-११४६. तमास १३,
1 ताम्बुली, नागवल्ली, (सर्प वल्ली, फणिलता)। 0 तापिच्छ, तमाल, 'कालस्कन्ध, तापिन' * ताम्बूलं-यूगपर्णचूर्णस योगस्तद्धेतुर्वल्ली तापिच्छ शि०-१०3] ।
ताम्बूलवल्ली ।
ताम्बूली-स्त्री. ११५५-नागवे२१. तापिनचादयति तापिच्छ:. प्रपोटगदित्वात् । 'तापिञ्ज'-.-११४६-तमास
। ताम्बुली, नागवल्टी, (सर्पवल्ली, फणिलता)। .
* ताम्यन्ति- कान्ति एनां ताम्बूली 'तमेद्र० तमालशद्धः ।
वाऽन्तो दीघ स्तु वा' (उणा-४८९) इत्यूल: । तापी-स्त्री-१०८४-तापी नही.
ताम-.-१०३९-तांशु. तपनी, तपनात्मजा ।
द्र० उदुम्बरशब्दः। * तापयति तापिः. "स्वरेभ्यः इ: (उणा-६०६) * ताम्यति वहिनना ताम्रम् , “चिजि"-(उणाङयां तापी।
३९२) इति रो दीर्घत्व च, वर्णन वा । ताप्य--१०५५-६।२।४सी, भाक्षिा धातु.
ताम्रकुटक-पु-९१०-वासा बना२, सा. नदीज, कामारि, तारारि, विटमाक्षिक ।
_ शौल्विक । * ताप्यां साधुः ताप्यः ।
* तानं कुयति ताम्रकुट्टकः । तामरस-4-११६१-मण
ताम्रचूड-पु-१३२५-४४ो. द्र० अरविन्दशब्दः ।
द्र० कुक्कुटशब्दः ।
* ताम्रा चूडाऽस्य ताम्रचूडः । * तम्यते तामरसम्, “फनस"- (उणा-५७३)
ताम्रवृन्ता-स्त्री-११७५-- 341. इत्यसे निपात्यते, तामः सप्रकर्षा रसोऽस्योते वा तामः
कुलस्थिका । प्रकाश: तारतम्यवत्, ताम्यद्भिः श्रृंगैग्स्यते वा ।
* तान वृन्तमस्यास्ताम्रवृन्ता । तामलिप्त-१०-९७९-तमिलिए 1.
ताम्रसार-1.-६४२-२४ता द्र० तमालिनीशब्दः ।
द्र० कुचन्दनशब्दः । तामलिप्ती-स्त्री-९७९ तामसिना नगरी.
* तानेषु अरुणेषु सारं ताम्रसारम् । द्र० तमालिनीशब्दः ।
ताम्राक्ष-पु-१३२१-डायस * ताम्यदभि लिप्यते तामलिप्तम्. पृषोदरादि
द्र० कलकण्ठशब्दः । त्वात् ।
ताने अक्षिणी अस्य ताम्राक्षः ।
तायिक-धु-(11. प.) ९५८- तनि गुमा। तामसी-स्त्री-१४३-(शे०-१८)-नि.
पासेतो देश ६० इन्दुकान्ताशब्दः ।
[] तर्जिक । तामसी-स्त्री-२०५-(शे०-४०)-पाती.
* तायन्ते तायिका : । अद्रिजाशब्दः ।
तार--.-१०४३-३५. तामसी-स्त्री.-३१३-(शे०६८)-निद्रा,.
द्र० कल्यौतशब्दः । द्र० तन्द्राशब्दः ।
* तारयति तार।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org