Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकोश:
तण्डुलफला- स्त्री-४२१ (शे. १०३ ) - पायर द्र० उपकुल्याशब्दः । arget-y-8868-diensà, (CHD). तण्डुलेर, मेघनाद, अलमारिष । *तण्डुलेभ्यो हितस्तण्डुलीयः " हविरन्नमेदापूपादेर्यो वा" ( ७|१|२९) इतीयः । तण्डुलेर - ५-१९८४-हणजे (लाख). * तण्डुलानीरयति द्रावकत्वात्तण्डुलेर: । तत्-अ.- १५३७ हेतु, अरणु डे, तेथी
[] यत् यतस् ततम् ।
* तनोति इति तत् 'तनित्यजियज' - ( उणा - ८९५) इति इद् । यथा-यत् सभासु प्रगल्भ से तत्पूज्योऽसि । तत - न.- २८६ - वीणा, ताश्वाणु वात्र. * तन्त्रीतननात् ततम् |
तत - d. - १४३० - विशाण, मोटु.
द्र० उरुशब्दः ।
* तन्यते इति ततम् ।
ततसू - अ. - १५३७ - हेतु, अरण है, तेथा.
[ तत्, यत्, यतस् ।
* यतस्तत इत्येतौ विभक्त्यन्तप्रतिरूपकौ । यथा यतो विद्वांस्ततः सम्यः ।
तति - स्त्री - १४२३ श्रेणी, गोणी
द्र० आलिशब्दः ।
* तन्यते इति ततिः ।
तत्काल - ५ - १६२तदात्व ।
* स चासौ कालच तत्कालः । तत्कालधी-५-३४४ - दा०४२ भवामी.
0 प्रत्युत्पन्नमति ।
* तत्कालं धीरस्य तत्कालः ।
तत्व-न- २९२-भः गति वा नृत्य [ विलम्बित |
वमते, वर्तमान क्षण.
तत्वज्ञान - 1. - ३११-५२मार्थ ज्ञान.
३०३
* तत्त्वस्य परमार्थस्य ज्ञानं तच्चज्ञानम् ।
Jain Education International
तद्धन
तत्वनिष्ठता - स्त्री - ६७-छित वस्तु अनुसरती પ્રભુની વાણીના ૧૬ મા ગુણ
विवक्षितवस्तुस्वरूपानुसारिता तत्त्वनिष्ठता ।
*
तत्पर-५-३८४- तत्पर, आसात. द्र० आसक्तशब्दः ।
* तत्परमस्य तत्परस्तन्निष्टः ।
तत्रभवत् - ५ - ३३६- पूज्य पूण्यवाय शब्द द्र० अत्रभवत् शब्दः ।
* स भवान् तत्रभवान् 'त्र च' ।।७-२-९२ ॥ इति सर्वादित्वात् त्र । तत्सद् (स्वर्ग' सद्) -५ -८७ - देवा, देवता.
० अनिमिषशब्दः । * तत्सद् इति तच्छदेन स्वर्गः परामृश्यते । तत्र सीदन्तीति तत्सदः स्वर्ग सदः क्विप्' || ५|१|१४८ ॥ इति क्वि । यौगिकत्वात् सद्मान इत्यादयः । तथा - अ. - १५४२ (शे.- २०५ ) - तेम [ वद्, वा, यथा, एव एवम् । तथा - अ.- १५४२-- (शे. २०० ) - सहरा, सरमु. ० अद्वयशब्दः ।
ते प्रमाणे.
तथागत- ५ - २३२ युद्ध भुगत.
* तथा सत्यं गतं ज्ञानमस्य तथागतः । तथ्य - त्रि. - २६४ - सत्य, सायु
द्र० ऋतशब्दः । * तथा साधु तथ्यम् । तद्गत- त्रि. - १४५८
० अनन्यवृत्तिशब्दः । * तत्र गच्छति तद्गतम् ।
तद - अ. - १५४२ (शे. २०४ ) - (त्यारे, ते समये. [तदानीम्, तहि शे. २०४] । तदा नं. १६२ ते वमत, वर्तमानप्रण.
0 तत्काल |
* तदेत्यस्य भावः तदात्वम् ।
तदानीम् -
समये.
१५४२ - (२० - २०४)
तद्वन-५-३६८- गुलुस इ० कदर्यशब्दः |
For Private & Personal Use Only
त्यारे, ते
www.jainelibrary.org
Loading... Page Navigation 1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386