Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 321
________________ डिम्भ प्रक्रियाकोशः 'टिटिभक'-.-१३३०८1211. । 'टिट्टिभ्भक-पु-१३३०-टी20.. द्र० उत्पादशयनशब्दः । द्र० उत्पादशयनशब्दः । टिट्टिभ-.-१३३०-टीटीडी. टीका-स्त्री-२५६-निरंतर व्यायान, सरण भने द्र० कटुक्वाणशब्दः । કઠિન શબ્દનું વિવરણ. * "टिकि गती" टिक्कते इति टिट्टिभः । टीकयति गमयत्यर्थान् टीका, सुषमाणां "सिटिकिमयां"-(उणा-३३२) इतीभः टिकः टिट्टादेशश्च विषमाणां च निरन्तर ब्याख्या यस्यां सा तथा । 'टिट्टि' इति भाषते वा 'क्वचित्"-11५।१।१७१।। टीटिभ-५-१३३०-(शि. ११८)-टीटारी. इति डः, टीटिभः इत्येके । द्र० कटुक्वाणशब्दः । 5 डक्कारी-स्त्री-२९० (शे. ( 3) यां14 00 द्र० कटोलवीणाशब्दः । डमर-धु-८०३-मोटी नियो, सूट. । डिम्ब, विप्लव [ शृगाली शे० १५३] । * दाम्यति इति डमरः, लुण्ट्यादिः अशस्तकलह इत्येके "दमणि द्वादश्चडः"-(उणा-४०२) इत्यरः डमर-न-३०३ (शे. ८८)-भयान, लय ४२. द्र० घोरशब्दः । डमरुक-न-२९४ (शे. ८४) - भ. 0 सूत्रकोण । डयन--.-७५३-५४ास, स्त्रीमा माटे ५3ावाने नेन दग्धाः “चात्वाल-” (उणा-४८०) इत्याले निपात्यते । डिझर-धु-३६०-४२, या४२. द्र० किङ्करशब्दः । *डीप्यते क्षिप्यते इति डिङ्गरः "जटरक्रकर"(उणा-४०३) इत्यादिशब्दाद् निपात्यते । डिण्डिम-पु-२९४ (शे. ८८)-निनो मे मेह. २२. द्र० की रथशब्दः । *डयन्ते विहायसा यान्ति वाऽनेन इति डयन विमानाख्यम् । उयन-न-१३१८- ते. द्र० उड्डीनशब्दः । *डीयते इति डयनम् । डाहल-(५. 4.)---९५६-येही देश. (५ लि. स्तान). द्र० चेदिशब्दः । *दह्यन्ते इति डाहलाः ईश्वरेण हिते त्रिपुरदह डिण्डीर-धु-१०७७-समुद्र ३. द्र० अब्धिकफशब्दः । *डयते जलाघातैः इति डिण्डीरः "जम्बीर"(उणा-४२२) इतीरे निपात्यते डिंडीति शब्दमीरयति राति वा । डिम-धु-२८४-नायिनो मे प्रस२. डिम्ब-५ न.-८०३-सूट, माटो लिया. 0 डमर, विप्लव, शृगाली शे. १५३] । *डयन्तेऽस्माद् इति डिम्बः पुक्लीबलिङ्गः डीनी बध्नाति डिम्बः । डिम्भ-y-३३८-41. द्र०अर्भशब्दः । *डिग्भयति इति डिम्भः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386