________________
डिम्भ
प्रक्रियाकोशः 'टिटिभक'-.-१३३०८1211. । 'टिट्टिभ्भक-पु-१३३०-टी20.. द्र० उत्पादशयनशब्दः ।
द्र० उत्पादशयनशब्दः । टिट्टिभ-.-१३३०-टीटीडी.
टीका-स्त्री-२५६-निरंतर व्यायान, सरण भने द्र० कटुक्वाणशब्दः ।
કઠિન શબ્દનું વિવરણ. * "टिकि गती" टिक्कते इति टिट्टिभः ।
टीकयति गमयत्यर्थान् टीका, सुषमाणां "सिटिकिमयां"-(उणा-३३२) इतीभः टिकः टिट्टादेशश्च विषमाणां च निरन्तर ब्याख्या यस्यां सा तथा । 'टिट्टि' इति भाषते वा 'क्वचित्"-11५।१।१७१।।
टीटिभ-५-१३३०-(शि. ११८)-टीटारी. इति डः, टीटिभः इत्येके ।
द्र० कटुक्वाणशब्दः ।
5
डक्कारी-स्त्री-२९० (शे. ( 3) यां14 00
द्र० कटोलवीणाशब्दः । डमर-धु-८०३-मोटी नियो, सूट.
। डिम्ब, विप्लव [ शृगाली शे० १५३] ।
* दाम्यति इति डमरः, लुण्ट्यादिः अशस्तकलह इत्येके "दमणि द्वादश्चडः"-(उणा-४०२) इत्यरः डमर-न-३०३ (शे. ८८)-भयान, लय ४२.
द्र० घोरशब्दः । डमरुक-न-२९४ (शे. ८४) - भ.
0 सूत्रकोण । डयन--.-७५३-५४ास, स्त्रीमा माटे ५3ावाने
नेन दग्धाः “चात्वाल-” (उणा-४८०) इत्याले निपात्यते । डिझर-धु-३६०-४२, या४२.
द्र० किङ्करशब्दः ।
*डीप्यते क्षिप्यते इति डिङ्गरः "जटरक्रकर"(उणा-४०३) इत्यादिशब्दाद् निपात्यते । डिण्डिम-पु-२९४ (शे. ८८)-निनो मे
मेह.
२२.
द्र० की रथशब्दः ।
*डयन्ते विहायसा यान्ति वाऽनेन इति डयन विमानाख्यम् । उयन-न-१३१८- ते.
द्र० उड्डीनशब्दः ।
*डीयते इति डयनम् । डाहल-(५. 4.)---९५६-येही देश. (५ लि. स्तान).
द्र० चेदिशब्दः । *दह्यन्ते इति डाहलाः ईश्वरेण हिते त्रिपुरदह
डिण्डीर-धु-१०७७-समुद्र ३.
द्र० अब्धिकफशब्दः ।
*डयते जलाघातैः इति डिण्डीरः "जम्बीर"(उणा-४२२) इतीरे निपात्यते डिंडीति शब्दमीरयति राति वा । डिम-धु-२८४-नायिनो मे प्रस२. डिम्ब-५ न.-८०३-सूट, माटो लिया.
0 डमर, विप्लव, शृगाली शे. १५३] ।
*डयन्तेऽस्माद् इति डिम्बः पुक्लीबलिङ्गः डीनी बध्नाति डिम्बः । डिम्भ-y-३३८-41.
द्र०अर्भशब्दः । *डिग्भयति इति डिम्भः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org