Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
झम्पा
মজিান্ধী:
२९९ ज्योतिष --१०७-नक्षत्र, ता.
द्र, अत्रिदरजशब्दः । द्र० ऋशशब्दः ।
ज्यौतिषिक-५-४२८-पा, देवस. * द्योतते इति ज्योतिः ।
द्र० आदेशिनशब्दः ।
* ज्योतीषि अधिकृत्य कृतो ग्रन्थो ज्योतिष, ज्योतिष-१०-२५०-त्योति५ स्त्र.
तद्वेत्त्यधीतेवा न्यायदित्वादिकणि ज्योतिपिकः । 0 (ज्योतिष)।
ज्योत्स्नी -स्त्री-१४३-धनभनी शत. * ज्योतिषां ग्रहाणां गतिज्ञानहेतुर्ग्रन्थो ज्योतिः
0 पूर्णिमारात्रि । ज्योतिषम् ।
* ज्योत्स्नाऽस्त्यस्य इति ज्योस्नी ज्योत्स्ना. ज्योतिष्क--(५. 4.) ९२ योतिषि देवाना
दिभ्योऽण्" ॥७।२।३४।। इत्यण । नाम.
ज्वर -४७१-तात. ज्योतीरथ-'-१२२-(शेक-1७) वन नाम.
* ज्वरयति इति ज्वरः । द्र० उत्तानपादजशब्दः ।
ज्वलन-५-१०९९-मकिन ज्योत्स्ना--स्त्री-९०७- यश.
द्र० अग्निशब्दः । द्र० कौमुदीशब्दः ।
* ज्वलति इत्येव शीलो ज्वलनः "भूषाक्रोधार्थ"* ज्योतिरस्त्यस्यां इति ज्योत्स्ना "तमिस्त्राणव
।।५।२।४२।। इत्यनः। ज्योस्नाः" (७५२) इति निपात्यते, चन्द्रिमेत्यपि
ज्वाला-स्त्री-११०२-५ --निनो ratal/. वाचस्पतिः ।
द्र. अर्चिषशब्दः । ज्योत्स्नाप्रिय-पु-१३३९ -य२५क्षा
* ज्वलति इति ज्वाला पुस्त्रीलिङ्गः, ज्वालादित्वात् णः। द्र० चकोरशब्दः ।
ज्वालाजिहव--१०९९-यनि. * ज्योत्स्ना प्रियाऽस्या इति ज्योत्स्नाप्रियः ।
द्र. अग्निशब्दः । (ज्योत्स्ने श) --१०४-२, यन्द्रमा.
* ज्वाला जिहूवाऽस्य इति ज्वालाजीहवः ।
झञ्झा-स्त्री ११०७-१२साइ साये ५वन, आपटi..
D'झञ्झावात' ।
* वायुः वृष्टया युक्तः 'झञ् अदने' झमतीव इति झञ्झा, 'झमेझ:" (उणा-१३७) । 'झञ्झावात'-५-११८७-१२सा६ साथे पवन, आपट1.
- झञ्झा । झटिति-अ०-१५३०-४६ही.
द्र० अञ्जसोशब्दः ।
* झटिदित्यनुकरणादिती झटिति 'इतावतोलुक" ॥७।२।१४६॥ इति साधुः यथा-आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः । झम्प--१४७०--(शि८-१२3)-१६७, in भारखी.
झम्पा, सम्पातपाटव ।
झम्पा-स्त्री-१४७०-६७. सांग भारवी.
सम्पातपाटव, [झम्प शि०-१२] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386