Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 317
________________ ना . प्रक्रियाकोशः २९७ ज्ञाताधर्मकथा ज्टक-पु-५७०-(शे०-११८-41. जोङ्गक-न.-६४०--॥२, अगर. 0 धम्मिल, [मौलि शे०-116] । द्र० अगरुशब्दः । जर्णावय-५-११७८-नुवा२. ___ * जोङ्गकगिरिभवत्वाद् जोङ्गकम् । पवनाल, योनल, देवधान्य, जान्नाला, जोटिन -'-२००-(श. ४६)-२४२. चीजपुष्पिका । 5. अट्टहासिन्शब्दः ।। * "जरैचि जरायां" जूय ते जूर्ण: डीयव्यदितः” | जोटीङ्ग-५-२००-(श. ४६)-१४२. ॥४।४।६१।। इति क्तस्य नत्वं जूण इत्याइवयो यस्य द्र० अट्टहासिन्शब्द: । स इति जूर्णाहवयः । जोन्नाला-स्त्री-११७८-नुवा२. जम्भण-10-१५०६-गा. ___ट्र० जूर्णाह्ययशब्दः । ज़म्भा । * जनाद् नालमस्या इति जोन्नाला प्रपोदरा* अनटि जम्भणम् । दित्वात् । जम्भा-त्रि० १५०६-५॥४. जोषम्-अ.-१५२८-भौन. - जम्भण । 0 तूष्णीम्, तूष्णीकाम् । * जृम्भते इति जृम्भाः त्रिलिङ्गः । ज्ञ-यु-११७-अधयक्ष. जेतृ-पु.-७९३- विय भेगवनार. 0 बुध, सौम्य, (चन्द्रात्मज, चान्द्रमसायनि), ट्र० जित्वरशब्दः । प्रहर्पल, पञ्चार्षिस श्रविष्ठाभू, श्यामाग, रोहिणीसुत, * जयनशीलः इति जेता "तृन" ||५।२।२७|| (रोहिणेय)। * जानाति इति ज्ञः । इति तृन् । श-y-३४१-विहान. जेमन--10-४२४--मीन, मावु ते. द्र० अभिरूपशब्दः । 5. अदनशब्दः । * जानातीति ज्ञः । * जिम्यते इति जेमनम् . जवन च यद् दुर्ग: ज्ञप्ति-स्त्री.-३०८-मति सुद्धि. “जीवन भोजन' क्वचित् ।” ट्र० उपलब्धिशब्दः । जेय-धु-७९३-७तयोय. * ज्ञान इति ज्ञप्तिः , "ज्ञातिहेति"-11५।३।९४॥ मैत्र-y-७९३- शे० 143)-विय गवना२. इति क्यन्तो निपात्यते ।। द्र० जित्वरशब्दः ।। ज्ञात-१०-१४९६-नागेल. जैन-पु-८६१- (शे०-७६)-रेन, आत, द्र० अवगतशब्दः । स्याहवाहवाही. * ज्ञायते इति ज्ञातम् । द्र० आहतशब्दः । जैवातृक-धु-१०५-द्र, यंद्रमा ज्ञातनन्दतन-पु-३०-श्री महातीर खामी (२४भा द्र. अत्रिग्जशब्दः । तीय ४२). * जीवत्यनेन अमृतवर्षित्वाज्जगदिति इति द्र० चरमतीर्थ कृतशब्दः । जैवातृकः, “जीवेरातृको जैवच'-(उणा-६७) इत्यातृकः । * ज्ञातकुलोत्पन्नत्वात् ज्ञातः, ज्ञात: सिद्धार्थ राजः तस्य जैवातृक-.-४७९-बांनी मावावा. नन्दनः इति ज्ञातनन्दनः । 0 दीर्घायुम् . [आयुष्मत् शि. 3५] । ज्ञाताधम कथा-स्त्री-२४३-७४ ग * जीवति चिर इति जैवातृकः "जीवेश" * ज्ञातानि उदाहरणानि तत्प्रधाना धमकथा (उणा-६७) इत्यातकः । इति ज्ञाताधर्म कथा, तत्प्रतिपादको ग्रन्थोऽपि तथा । अ. ३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386