Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकोशः
२९५
जीवनीय द्र० कणाशब्दः ।
* जीवेन सहचरेण जीवति इति जीव जीवः * जयति मन्दाग्नित्वं इति जीरः, “चिजि"- बाहुलकात् खः । (उणा-३९२) इति रे दीर्घत्वं ततः जिरकः पुक्लीब
जीवत्तोका-स्त्री-५३०-०नी संतति वता
રહેતી હોય તેવી સ્ત્રી. जीरण-पु-४२२-शे० (१०3)-०२.
जीवसू । ट्र० कणाशब्दः ।
* जीवत्तोकमपत्यमस्या इति जीवत्तोका । जीण-५-३४०-२थविर, ६.
जीवत्पति-स्त्री-५३०-सधवा स्त्री. ट्र० जरत्शब्दः ।
पतिवत्नी, [जीवत्पत्नी शि०४२] । * जीयतिस्म इति जीण :
* जीवन पतिः अस्या इति जीवत्पतिः जीवत्वत्नी अपि । जीण-धु-१११४-वृक्ष, आ3. द्र० अगशब्दः ।
जीषथ-धु-१३५३-४ाय. * जीर्यते इति जीण :, “इणुर्विशा"-(उणा
द्र. कच्छपशब्दः । १८२) इति णः ।
* जीवति इति जीवथः "भृशीशपि"-(उणा-१३२) जीर्ण-न०-१४४८-पुरातन, हुनु
इत्यथः । द्र० चिरन्तनशब्दः ।
जीवन-०-८६५ ---241७वि. * जीयतिस्म इति जीर्णम् ।
द्र० आजीवशब्दः । जीर्ण-पु-१५२३-३२५
* जीव्यतेऽनेन इति जीवनम् । 0ज्यानि ।
जीवन-10-१०६९-पाणी, . जीण वस्त्र-१०-६७८-नुन वस्त्र.
ट० अपशब्दः । पटच्चर।
* जीव्यतेऽनेन इति जीवनम् । जीवन.-११८-गुरु, सहस्पति.
जीवन-10-१०४३-३५. द्र० आङ्गिरसशब्दः । * जीव्यतेऽनेन मृत सञ्जीवनीज्ञत्वात् जीवः ।
ट्र० कलधौतशब्दः । जीव-धु-१३६६-प्राणी, संसारी 04.
जीवनक-१०-३९५-भात. द्र० असुमत्शब्दः ।
ट्र० ओदनशब्दः । * जीवति प्राणान् धारयति इति जीवः ।
* जीव्यतेऽनेन अनटि स्वार्थ के जीवनकम् । जीव-त्रि.-१३६७-प्राण.
जीवनी-स्त्री-११८५-लि२९ोडी, भारी ५२. द्र० असुशब्दः ।
मारी. * जीवत्यनेन इति जीवः ।
जीवन्ती, जिवा, जीवनीया, मधुम्रवा, जीव-धु-११६६-शि०-१२३)-2मात्मा, 04.
'मधुश्रवा' । द्र० आत्मनशब्दः ।।
* जीवत्यनया इति जीवनी । 'जीवक'-५-११४४-मसनक्ष.
जीवनीय-1०-१०६७-पाणी, ४१. द्र० असनशब्दः ।
ट्र० अपशब्दः । जीवजीव-५-१३४०-२बतानी साथ मृत्यु પામનાર પક્ષી.
* जीव्यतेऽनेन इति जीवनीयं बाइलकाद् करणेद्र० गुन्द्रालशब्दः ।
ऽपि अनीये इति जीवनीयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386