________________
प्रक्रियाकोशः
२९५
जीवनीय द्र० कणाशब्दः ।
* जीवेन सहचरेण जीवति इति जीव जीवः * जयति मन्दाग्नित्वं इति जीरः, “चिजि"- बाहुलकात् खः । (उणा-३९२) इति रे दीर्घत्वं ततः जिरकः पुक्लीब
जीवत्तोका-स्त्री-५३०-०नी संतति वता
રહેતી હોય તેવી સ્ત્રી. जीरण-पु-४२२-शे० (१०3)-०२.
जीवसू । ट्र० कणाशब्दः ।
* जीवत्तोकमपत्यमस्या इति जीवत्तोका । जीण-५-३४०-२थविर, ६.
जीवत्पति-स्त्री-५३०-सधवा स्त्री. ट्र० जरत्शब्दः ।
पतिवत्नी, [जीवत्पत्नी शि०४२] । * जीयतिस्म इति जीण :
* जीवन पतिः अस्या इति जीवत्पतिः जीवत्वत्नी अपि । जीण-धु-१११४-वृक्ष, आ3. द्र० अगशब्दः ।
जीषथ-धु-१३५३-४ाय. * जीर्यते इति जीण :, “इणुर्विशा"-(उणा
द्र. कच्छपशब्दः । १८२) इति णः ।
* जीवति इति जीवथः "भृशीशपि"-(उणा-१३२) जीर्ण-न०-१४४८-पुरातन, हुनु
इत्यथः । द्र० चिरन्तनशब्दः ।
जीवन-०-८६५ ---241७वि. * जीयतिस्म इति जीर्णम् ।
द्र० आजीवशब्दः । जीर्ण-पु-१५२३-३२५
* जीव्यतेऽनेन इति जीवनम् । 0ज्यानि ।
जीवन-10-१०६९-पाणी, . जीण वस्त्र-१०-६७८-नुन वस्त्र.
ट० अपशब्दः । पटच्चर।
* जीव्यतेऽनेन इति जीवनम् । जीवन.-११८-गुरु, सहस्पति.
जीवन-10-१०४३-३५. द्र० आङ्गिरसशब्दः । * जीव्यतेऽनेन मृत सञ्जीवनीज्ञत्वात् जीवः ।
ट्र० कलधौतशब्दः । जीव-धु-१३६६-प्राणी, संसारी 04.
जीवनक-१०-३९५-भात. द्र० असुमत्शब्दः ।
ट्र० ओदनशब्दः । * जीवति प्राणान् धारयति इति जीवः ।
* जीव्यतेऽनेन अनटि स्वार्थ के जीवनकम् । जीव-त्रि.-१३६७-प्राण.
जीवनी-स्त्री-११८५-लि२९ोडी, भारी ५२. द्र० असुशब्दः ।
मारी. * जीवत्यनेन इति जीवः ।
जीवन्ती, जिवा, जीवनीया, मधुम्रवा, जीव-धु-११६६-शि०-१२३)-2मात्मा, 04.
'मधुश्रवा' । द्र० आत्मनशब्दः ।।
* जीवत्यनया इति जीवनी । 'जीवक'-५-११४४-मसनक्ष.
जीवनीय-1०-१०६७-पाणी, ४१. द्र० असनशब्दः ।
ट्र० अपशब्दः । जीवजीव-५-१३४०-२बतानी साथ मृत्यु પામનાર પક્ષી.
* जीव्यतेऽनेन इति जीवनीयं बाइलकाद् करणेद्र० गुन्द्रालशब्दः ।
ऽपि अनीये इति जीवनीयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org