________________
जीवनीय
जीवनीय - २० - ४०४ - (शि० - ८९) - ह्ध.
द्र० ऊघस्यशब्दः ।
जीवनीया - स्त्री - ११८५ - डिराहोडी, મીઠી परमोडी
द्र० जीवनीशब्दः ।
*जिवनया इति जीवनीया, “बहुल" ॥५॥ |१|२|| इति करणेऽप्यनीये जीवनीया । जीवन औषधि - २ - १३६७-वन જીવન ઔષધ.
રક્ષણાપાય,
जीवातु ।
* जीवनाय औषध इति जीवनौषधम्, जीवरक्षोपायः ।
जीवन्ती - स्त्री - ११८५ – भीडी मोडी, दिगु होडी. ८० जीवनीशब्दः ।
जीवतात् जीवन्ती "रुहिनन्दि " - ( उणा - २२० )
इत्यन्तः ।
जीववृत्ति- स्त्री - ८८८ - पशुपालननुं अभ. पशुपाल्य ।
* जीवपालनाद् वर्तन' इति जीववृत्तिः । जीवसू - स्त्री - ५३० - संतति छवती रहती હાયતે સ્ત્રી.
[] जीवत्तोका ।
* जीवा जीवन्ती सूः प्रसूतिरस्या इति जिवसूः । जीवा - स्त्री ७७६-५कुछ, धनुप्यनी टोरी.
द्र० गुणशब्दः ।
* जीवत्यनया इति जीवा ।
जीवा - स्त्री - ११८५ भीडी परमोडी, हिरण दोडी. ८० जीवनशब्दः ।
* जीवत्यनया इति जिवा, "क्वेटो" - |५|३| १०६ ॥ इत्यप्रत्यये जीवा । जीवातु-पु-न. - १३६७ - वन औषधी.
[ जीवनौषध ।
* जीवत्यनेन इति जीवातुः पुंक्लीवलिङ्गः, “जीवेरातुः " - ( उणा - ७८२ ) इत्यातुः । जीवातु- ५ - १३६७ - (शि. १२४) प्राण.
८० अमुशब्दः ।
Jain Education International
अभिधान व्युत्पत्ति
जीवान्तक - ५ - ९३० - पारेवा वगेरे पक्षीगोने
बनार
२९६
शाकुनिक ।
* जीवान् कपोतादीन् अन्तयति इति जीवान्तकः ।
उपांग.
( जीवाभिगम) -- ५ - २४५-त्री जीविका - स्त्री - ८६५-आळवि.
द्र० आजीवशब्दः |
* जीवत्यनया इति जीविका, "नाम्नि पुसिच" - ||५|३|१२१|| इति णकः ।
जीवित- २० - १३६७ - प्राण. ० असुशब्दः ।
* जीव्यतेऽनेनेति जीवित जीवातुरपि । जीवितकाल -५ - १३६९-शायुष्य.
आयुष [ आयु शि० १२४] । * जीवितस्य कालः इति जीवितकालः । जुगुप्सन -१०-२७१ - निघ. ८० अवर्ण शब्दः ।
* जुगुप्स्यते इति जुगुप्सनम्, जुगुप्साऽपि । जुगुप्सा - स्त्री - ७२- हुछा होष तीर्थ ४२मां न હાયતે ૧૮ દોષ પૈકી ૧૭મી દોષ.
* जुगुप्सा घृणेति ।
जुगुप्सा- स्त्री - ३०३ - हुगंछा, श्रीमत्सरसना स्थायी
लाव.
0 वृणा ।
* जुगुप्सन इति जुगुप्सा चित्तसंकोचः । (जुगुप्सा) - स्त्री - २७१-निहा
द्र० अवर्ण शब्दः ।
जुगुप्सा - स्त्री - २७१- (शि०-१७) - नि.
द्र० अवर्ण शब्दः ।
जुहुराण - ५ - ११००- (शे० - १७०) - अग्नि. द्र० अग्निशब्दः ।
जुह - स्त्री - ८२८ - यज्ञापात्र विशेष, श्री होभवानी सरवो.
"दिद्युह"
* जुहूवत्यनया इति जुहूः ||५|२|८३ || इति क्विपि साधुः ।
For Private & Personal Use Only
www.jainelibrary.org