Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 314
________________ जिन २९४ अभिधानव्युत्पत्तिजिन-५-२४-गिनेश्वर, सरित. जिह्म-10-१४५७-4, is द्र० अधीश्वरशब्दः । द्र० अरालशब्दः । * जयति रागद्वेषभाहान् इति जिनः “जीण- * जहाति ऋजुतो इति जिह्म "ग्रसिहाग्भ्यां शीदी"- (उणा-२६१) इति नः । ग्राजहौं च" (उणा-३३९) इति मः । जिन-धु-२१६-वि. जिह्मग-धु-१३०४-साप, सप, नाग. द्र. अच्युतशब्दः । द० अहिशब्दः । * जयति दैत्यान इति जिनः । * जिम वक्र गच्छति इति जिह्मगः । जिन-५-२३२-मुर, सुगत. जिह्वा-स्त्री-५८५-७. द्र० अद्वयशब्दः । [] रसज्ञा, रशना, लोला, [रसिका, रमा, * जयति भवं इति जिनः । रसमातृका, रसा, काकु, ललना, शे०-१२३] । जिनसझन्-१०-९९४-सिनालय, देशस२. ___* लेढि रसान जीहवा, "लिहेजिंह च"10 चैत्य, विहार, 'आयातन' । (उणा-५१३) इति वः ।। * जिनस्य सद्मा इति जिनसमा । जिह्वा-स्त्री-११०२-अजिनी . जिनेश्वर-धु-२४-मरिहत, भगवान. * लेढि हत्यमाभिर्जिह्वाः। द्र० अधीश्वरशब्दः । जिह्रास्वाद-पु.-४२४-प्याटते. * रागादिजेतारा जिनाः केवलिनः तपामीश्वरो जिनेश्वरः । लेहन । जिनेश्वर-धु-५२-गत यावाशीनां २०मा मान * जिवायाः आस्वादन इति जिह्वाऽऽनाम. स्वादः । *जिनश्वासी ईश्वरश्च इति जिनेश्वरः । जीन-पु-३४०-२थविर, . जिष्णु-५-१७३-d.. द्र० जरत्शब्दः । ८० अच्युताग्रजशब्दः * जीनाति स्म इति जीनः ते ज्याव्यधः क्ङिति" * जयतीत्येवं शीलो जिष्णुः “भूजे: ष्णुक्”- ॥४॥१४८१।। इति स्वृति, “दीर्घ मवोऽन्त्यम्" ॥४॥१॥ ॥५॥२॥३०॥ इति एणुक । १०३॥ इति दीर्घत्वे "ऋल्वादेरेषां तो नोऽप्रः" जिष्णु-धु-२१४-वि. ।।४।२।६८।। इति नत्वम् । द्र० अच्युतशब्दः । जीमूत-पु-१६४-भेध, वा. * जयनशीलः इति जिष्णुः । द० अभ्रशब्दः । जिष्णु-धु-७०९-मनु न. * जीवन्त्यनेन इति जीमतः, "जीवेम च"द्र० अर्जुनशब्दः । (उणा-२१६) इत्यूत:, जीवनस्य जलस्य मूतः पुटबन्ध * जयनशीलः इति जिष्णुः । इति पृषोदरादित्वाद् वा । जिष्णु---७९३-विनय भगवना२. ट्र० जित्वरशब्दः । जीमूतवाहिन्-धु-११०४-धूभा.. ॐ जयनशील: इति जिष्णुः “भूजे:"-।।५।२- द्र० अग्निवाहशब्दः । ३०॥ इति ष्णुकि जिष्णुः । __* जीमूतं वहति इति जीमूतवाही। जिहानक-धु-१६१-प्रयास, क्षय. जीर-धु-४२२-(शे० १०3)-०२० द्र० कल्पशब्दः । द्र० कणाशब्दः । *जिहीते गच्छति इति जिहानः, स्वार्थे जिहानकः।। जीरक-५-०-४२२-०२. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386