Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
ज्ञाति
अभिधानव्युत्पत्तिज्ञाति-५-५६१- ४४ी .
ज्येष्ठ-५-१५४-४मास. द्र० बान्धव, स्वजन, बन्धु, सगोत्र ।
। शुक्र [खरकोमल, ज्येष्ठामूलीय-शे. २४] । * ज्ञायते इति ज्ञातिः पुलिङ्गः लुज्ञा''
* वासरैद्धतमत्वात् ज्येष्ठः । (उणा-६४६) इति तिः ।
ज्येष्ठ-५-५५१-मोटामा. ज्ञान-१०-३१०-मोक्षवाणी शुद्धि.
द्र० अग्रजशब्दः । * मोक्षविषया मोक्षफला वा मतिः इति ज्ञानम् ।
ज्येष्ठ-न-१०४२-(शे. १९१) ad.
द्र० आलीनशब्दः । ज्ञानप्रवाद-१०-२४७-पाय पू.
ज्येष्ठश्वश्रू-स्त्री-५५४-पत्नीनी मोटी-माईन. * मनिज्ञानादिपञ्चक सभेद प्रवदतीति ज्ञान
कुली । प्रवादम् ।
* ज्येठा चासौ श्वश्रूश्व इति ज्येष्ठ श्वश्रः । शानिन्-धु-४८२-जानी, हैन, ज्योतिषी.
ज्येष्ठा-त्री-११३-7 नक्षत्र. ट्र० आदेशिन्शब्दः ।
- एन्द्री । * कालादिज्ञानमस्त्यस्य इति ज्ञानी ।
* प्रकृष्टा वृद्धा ज्येष्ठा ।
ज्येष्ठा-२०ी-५९३-क्यता मांगी. ज्या-त्री-७७६-५७, धनुष्यनी दोरी
1 मध्यमा, मध्या । ट्र० गुणशब्दः ।
_* अतिवृद्धा इति ज्येष्ठा । * जिनानि इसे या "क्वचित्" ।।५।१।१७१॥
ज्येठामूलीय-५-१५४-(शे०-२४)-573 भांस. इति हुः ।
द्र० ज्येष्टशब्दः । ज्या-त्री-९३६-४थी.
ज्येष्ठाश्रमिन-y-८०८-२५ याश्रम, द्र० अचलाशब्दः ।
द्र० गृहमेधिनशब्दः । * जिनाति हीयते इति ज्या, "क्वचिद"-॥५॥
* ज्येष्टश्चामौ आश्रमीच इति ज्येष्ठाश्रमी १११७१॥ इति डः ।
यमनु:ज्याघातवारण 1.-७७६-यामाना समय,
यस्मात्त्रयोऽप्याश्रमिणो, ज्ञानेनान्नेन चान्वहम् । (धनु यानी दोरी नागेते भाट)
गृहस्थैरेव धार्यन्ते तस्माद ज्येष्ठाश्रमो गृही।। । गोधा, तल ।
ज्योतिरिङ्गिण-५-१२१३-मामी, धोत, * व्यायाः मौव्याः धातो वार्य तेऽनेनेति ज्याघा
७ . तवारणम् । 'गोधा तला च ननरौ'-वैजयन्तीकारः ।
द्र० खद्योतशब्दः ।
* ज्योतिभिरिङ्गति इति ज्योतिरिङ्गणः, “चिक्कण"ज्यानि-स्त्री-९५२३-७गता, ५२७५४.
(उणा-१९०) इत्यणे निपात्यते । 1 जीर्ण । * ज्यान इति ज्यानिः ‘ग्लाहाव्यः ।।५।३।११८॥
ज्योतिर्मालिन-पु.-१२१३-(0०-1७४)000521, इत्यनिः ।
मयोत, ७१..
द्र. म्वद्योतशब्दः । ज्यायस्-५-३४०-पतियो .
0 वर्षियस्, दशमिन्, [जरत्तर, दशमीस्थ, ज्योतिष न०-९९-७ि२।७५. शि. २१] ।
द्र० अंशब्दः । * अतिशयेन वृद्धो ज्यायान् “ज्यायान्' -
* द्योतते इति ज्योतिः क्लीबलिहा, “धतेरा॥७।४।३६।। इति साधु: ।
। देश्च जः" (उणा-९९१) इति इस् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386