________________
झम्पा
মজিান্ধী:
२९९ ज्योतिष --१०७-नक्षत्र, ता.
द्र, अत्रिदरजशब्दः । द्र० ऋशशब्दः ।
ज्यौतिषिक-५-४२८-पा, देवस. * द्योतते इति ज्योतिः ।
द्र० आदेशिनशब्दः ।
* ज्योतीषि अधिकृत्य कृतो ग्रन्थो ज्योतिष, ज्योतिष-१०-२५०-त्योति५ स्त्र.
तद्वेत्त्यधीतेवा न्यायदित्वादिकणि ज्योतिपिकः । 0 (ज्योतिष)।
ज्योत्स्नी -स्त्री-१४३-धनभनी शत. * ज्योतिषां ग्रहाणां गतिज्ञानहेतुर्ग्रन्थो ज्योतिः
0 पूर्णिमारात्रि । ज्योतिषम् ।
* ज्योत्स्नाऽस्त्यस्य इति ज्योस्नी ज्योत्स्ना. ज्योतिष्क--(५. 4.) ९२ योतिषि देवाना
दिभ्योऽण्" ॥७।२।३४।। इत्यण । नाम.
ज्वर -४७१-तात. ज्योतीरथ-'-१२२-(शेक-1७) वन नाम.
* ज्वरयति इति ज्वरः । द्र० उत्तानपादजशब्दः ।
ज्वलन-५-१०९९-मकिन ज्योत्स्ना--स्त्री-९०७- यश.
द्र० अग्निशब्दः । द्र० कौमुदीशब्दः ।
* ज्वलति इत्येव शीलो ज्वलनः "भूषाक्रोधार्थ"* ज्योतिरस्त्यस्यां इति ज्योत्स्ना "तमिस्त्राणव
।।५।२।४२।। इत्यनः। ज्योस्नाः" (७५२) इति निपात्यते, चन्द्रिमेत्यपि
ज्वाला-स्त्री-११०२-५ --निनो ratal/. वाचस्पतिः ।
द्र. अर्चिषशब्दः । ज्योत्स्नाप्रिय-पु-१३३९ -य२५क्षा
* ज्वलति इति ज्वाला पुस्त्रीलिङ्गः, ज्वालादित्वात् णः। द्र० चकोरशब्दः ।
ज्वालाजिहव--१०९९-यनि. * ज्योत्स्ना प्रियाऽस्या इति ज्योत्स्नाप्रियः ।
द्र. अग्निशब्दः । (ज्योत्स्ने श) --१०४-२, यन्द्रमा.
* ज्वाला जिहूवाऽस्य इति ज्वालाजीहवः ।
झञ्झा-स्त्री ११०७-१२साइ साये ५वन, आपटi..
D'झञ्झावात' ।
* वायुः वृष्टया युक्तः 'झञ् अदने' झमतीव इति झञ्झा, 'झमेझ:" (उणा-१३७) । 'झञ्झावात'-५-११८७-१२सा६ साथे पवन, आपट1.
- झञ्झा । झटिति-अ०-१५३०-४६ही.
द्र० अञ्जसोशब्दः ।
* झटिदित्यनुकरणादिती झटिति 'इतावतोलुक" ॥७।२।१४६॥ इति साधुः यथा-आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः । झम्प--१४७०--(शि८-१२3)-१६७, in भारखी.
झम्पा, सम्पातपाटव ।
झम्पा-स्त्री-१४७०-६७. सांग भारवी.
सम्पातपाटव, [झम्प शि०-१२] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org