Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
जलनीलिका
२८८
अभिधानव्युत्पत्ति * जलं निर्गच्छत्येभिरिति निर्गमा जलपथाः । - जलरुह--.-११६२-४मग. जलनीलिका-श्री-११६७-सेवास, सी.
द्र० अरविन्दशब्दः । - नीली, शैवाल, शेवल, शेवाल, शैवल, जललोहित-पु-१८८-(शे०-३८)-राक्षस. शेषाल, जलशूक, [जलनीली शि० १०६] |
द्र०अमृकुपशब्दः । * जल नीलयति अणि स्वार्थ के जलनीलिका।। जलवायस-पु-१३२३-सने अग।. जलनीली-स्त्री-११६७-(शि०१०६)-सेवास, सीस. - मद्गु । द्र० जलनीलिकाशब्दः ।
* जलचारी वायसः इति जलवायसः । जलपति-धु-१८८-१२५ विता.
जलवाल-पु-१३४५- (शे०-1६७)- २ हाटद्र० अर्णवमन्दिरशब्दः ।
વાળો મચ્છ. ** जलस्य पतिः इति जलपतिः ।
द्र. वादालशब्दः । जलपिप्पक-यु-१३४४-(शे. १६)भासु, १० जलवालक-धु-१०२९-विध्यायक्षत. द्र० अण्डजशब्दः ।
विन्ध्य । जलभूषण-पु-११०७-(शे. १७१) पवन, वायु. * जलेन वाडते आप्लावति इति जलवालकः। द्र० अनिलशब्दः ।
जलवालिका-खी-११०५-Tail. (जलमनुष्य)-धु-१३५५-पाणीभां नार मनुष्य. !
ट्र० अचिरप्रभाशब्दः । जलमाग--१०८९-पानी रवाना ५२ना.
* जलेन वलति प्राणिति इति जलवालिका । प्रणाली ।
जलवाह-पु-१६४-भेष, वाह. * जलनिगममागो' मकरमुग्वादिः ।
द्र० अभ्रशब्दः । जलमार्जार-१-१३५० - ना सायनानियो..
जलव्याल-५-१३०५-सन स५. द्र० उद्रशब्दः ।
द्र० अलगद शब्दः । * जलस्य मार्जारः इति जलमार्जारः ।
* जलस्य व्यालः इति जलव्यालः । जलमुच-पु-१६४-मेध, वाण,
जलाशय-धु-२१४-विप. द्र० अभ्रशब्दः ।
द्र. अच्युतशब्दः । *जलं मुञ्चतीति जलमुच् ।
* जले शेते इति जलाशयः जलेशयोऽपि । जलराशि-यु-१०७४-समुद्र, हरियो.
जलशृक-.-११६७-सेवास, नी. द्र० अकृपारशब्दः ।
द्र. जलनीलिकाशब्दः । * जलानां गशिः इति जलगशिः, यौगिकत्वात्
* जलशब्दात् परे शूकम् , जलस्य शूकमिव इति वारिराशिः ।
जल्दकम् । जलरङकु-j-१३३२-9741131, ११४४, .
(जलसर्प)-धु-१३५१-श्रा, ॐ 3. द्र० कालकण्टकशब्दः ।
द्र० अवहारशब्दः । * जले रमते इति जलरङ्घः “कैशीशमि"
जलसर्पिणी-स्त्री-१२०४-४ो (सोही युसे ते) (उणा-७४९) इति कुः ।
द्र० अखपाशब्दः । जलरञ्ज-५-१३३२-४ो , खH31, ढे४. * जले मपति इति जलसर्पिणी । द. कालकण्टकशब्दः ।
जलसूकर-धु-१३४९-भरभरा * जलेन रज्यति इति जलसः ।
ट्र० आलास्यशब्दः । जलरुह-न०-१९६२-3भा.
* जलचारी सूकरः इति जलसूकरः । द्र० अरविन्दशब्दः ।
(जलस्फोट)-५-१०७७-पाणीनो परपोटो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386