Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 306
________________ जय अभिधानव्युत्पत्ति जय-:-१७५-८न्द्रनो पुत्र. जयन्त, जयदत्त [यागसन्तान शे. ३४] । *जयति इति जयः । जय--६९४-11 मा यवता'. विजयनन्दन । *जयत्यरातीनिति जयः । जय-धु-८०३-विनय. विजय । *जीयते इति जयः । जय-पु-११७२-भागाभाग द्रखण्डीरशब्दः । *जयति अनेन इति जयः । जय-धु-१७४-(शे. ३१)-d5. द्र०अच्युताग्रजशब्दः । जयदत्त-५-१७५-२४२नो पुत्र. [ जयन्त, जय [यागसन्तान शे. ३४] । *जय एन देयात् इति जयदत्तः “तिकृतौनाम्नि"-11५।११७१।। इति साधुः । जयवाहिनी-स्त्री-१७५ --द्राणी. द्र०इन्द्राणीशब्दः । *जयं वहतीत्येवंशीला इति जयवाहिनी । जयन्त-घु-१७५-८न्द्रनी पुत्र. जय, जयदत्त, [यागसन्तान शे. ३४] * जयति इति जयन्तः, “तृजिभूवदि'-(उणा२२१) इत्यन्तः । (जयन्त)-५-९४-301 अनुत्तर विमानना देवो. जयन्ती-स्त्री-१७६-न्द्रनी पुत्री. तविषी, ताविषी । *जयति इति जयन्ती । जयन्ती-स्त्री-२०५ (शे० ५८) पावती. ट्र०अद्रिजाशब्दः । जयन्ती-स्त्री-७५०/-Nिo ६४) वन भ નાખેલ હોય તે. द्र०केतनशब्दः। जया-त्री-४०-१२मा लगवाननी माता. *जयति सतीत्वेन इति जया ।। जया-२-२०५-(शे०-४९) पावती. द्र० अद्रिजाशब्दः । जया-सी-२०५-पावताना सभामा. *विजया । *जयति इति जया । जय्य-धु-७९३-०ती जाय तो. *जेतुं शक्यः इति जय्यः "क्षय्यजय्यो" ।।४।३।९०॥ इति ये साधुः । जरठ-पु-१३८७-नि, ४२ २५श'. ट्रकक्खटशब्दः । *जीयति इति जरठः "भजश-' (उणा-१६७) इत्यटः, जरदोऽपि । जरढ-धु-१३८७ (शि०-१२६)-२ २५४. जरण-धु-४२२-(शे०-१०३) ७२. द्र०कणाशब्दः । जरत्-५-३३९-१६, स्थविर वृद्ध, प्रवयस, स्थविर, जरिन्, जीर्ण, यातयाम, जीन । *जीयति स्म इति जरन् "जषोऽतः"-॥५॥१ ११७३|| इत्यतः । जरत्-५-१४४९-गुनु, पुरातन द्र० चिरन्तनशब्दः । * ज़ीर्यति स्म इति जरत् "जपोऽतः"-॥५। १२७३।। । जरत्तर-४-३४०-(शि० २१)-अति धडे.. द्र० ज्यायसूशब्दः । जरद्गव-पु-१२५८-५२31 ०५६. । वृद्धोक्ष । *जर था सौगौश्च इति जरद्गवः “गोस्तत्पुरुषा-||७।३।१०५।। इत्यट्रसमासान्तः । जरन्त-धु-१२८२-पाओ. द्र० कासरशब्दः । त् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386