Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
जनता
अभिधानव्युत्पत्ति
*जन गच्छति इति जननमः "नाम्नागमः"॥५॥१।१३१॥ इति खः ॥ जनता-स्त्री-१४२२-मनुष्याना समुहाय.
*जनानां समूहः इति जनता, "ग्रामजनबन्धु''-- ॥६।२।२८। । जनन-10-५०३-१, रा.
द्र० अन्वयशब्दः ।
*जन्यतेऽनेन इति जननम् । जनन-10-१३६७-5-उत्पत्ति.
द्र० उत्पत्तिशब्दः ।
*जन्यते इति जननम् । जननी-स्त्री-५५७ - माता
द्र०अम्बाशब्दः ।
*जायतेऽस्यां इति जननी । जनपद-धु-९४७-देश.
द्र० उपवर्त्तनशब्दः।
*जनैः पद्यते जनानां वा पदं इति जनपदः । जनप्रवाद-धु-२७०-नि, ५वा.
द्र०कौलीनशब्द: ।
*जनस्य प्रतीपो वादः इति जनप्रवादः । जनमनोहारिनू-धु-१३९०-सुगध.
द्र०गन्धशब्दः । जनयितृ-'-५५६ -पिता, मा५.
द्र०जनकशब्दः ।
*जनयति इति जनयिता । जनयित्री-स्त्री-५५८- माता, भा.
द्र०अम्बाशब्दः ।
*जनयति इति जनयित्री "या जनित्री त्रिलोक्या" इति त्वन्तर्भावितण्यर्थत्वात् । जनश्रुति-स्त्री-२५९-सोवाय.
किंवदन्ती ।
*जनेभ्य श्रूयते इति जनश्रुतिः । जनादन-५-२१४-विY.
द्र अच्युतशब्दः । *जनान् अर्दयति इति जनार्दनः ।
जनाश्रय--१००३-भ७५.
मण्डप ।
*जनानामाश्रयः इति जनाश्रयः । जनि-स्त्री-१३६७-भ.
द्र० उत्पत्तिशब्दः ।
*जन्यते इति जनिः, “पदिपठि"-(उगा-६०७) इति इ प्रत्यये जनिः, स्त्रीलिङ्गः । जनित्र--५५६-(शे०११७)-पिता, ५.
द्र०जनकशब्दः । जनित्री-स्त्री-५५८-(शि० ४५) माता, भां.
द्र. अम्बाशब्दः । जनी-स्त्री-५१३-पत्नी, सख्यारिणी.
द. ऊढाशब्दः ।
जायतेऽस्यां पतिरिति जनिः ङ्यां जनी । जनी-स्त्री-५१४-पुत्रवधू.
स्नुषा, वधु, [वटी शि० ४१]
*जायतेऽस्यां इति जनी । जनुष्-१०-१३६७-न्म.
द्र० उत्पत्तिशब्दः ।
"रुद्यति'-(उणा -९९७) इत्युसि जनुः क्लीबलिङ्गः । जन्तु-पु-..-१३६६-संसारी ०५, प्राली.
द्र० असुमत्शब्दः ।
"कसिकमि"-(उगा-७७३) इति तुज जन्तुः पु क्लीबलिङ्गः । जन्तु-५-१९१४-(श०-१७४) वृक्ष, उ.
द्र.अगशब्दः । जन्तुफल--११३२-आ3.
द्र. उदुम्बरशब्दः।
*मशकगर्भाणि फलानि अस्य इति जन्तुफल: । जन्म- न.-१३६७-(शि०-१२३)-1-म,
द्र० उत्पत्तिशब्दः । जन्मन्-न-१३६७ नम.
द्र० उत्पत्तिशब्दः ।
*जनन इति जन्म "मन"-(उणा-९११) इति मन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386