Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकोशः
जलनिर्गम
* जीर्यति इति जरन्तः 'जविशिभ्यामन्तः"
(उणा-२१९)। जरा-स्त्री-३४०-१४ावस्था.
[ विस्त्रसा ।
* जीर्य तेऽनया इति जरा “षितोऽङ्" ॥५॥ ३।१०७॥ इत्यङि “ऋवर्णदृशोऽडि"-1॥४॥३७॥ इति गुणः । जराभीरु-धु-२२७-आमहेव.
द्र० अङ्गजशब्दः ।
* जरायाः भीरुः इति जगभीमः । जरायु-:-५४०-गर्भाशय, गर्भस्थान
] गर्भाशय, उल्ब ।
* जरामेति जरायुः पलिङ्गः "कृवापाजि"(उणा-१) इत्युण । जरायुज-(२५. .)-धु-१३५६-मनुष्य, आय कोरे.
___* जरायुः गर्भशय्या तस्मात् जाता जरायुजाः । (जरासन्ध)-पु.-६९९-भराव देशना 11 (अति. वासुदेव). जरिन्-'-३४०-२थविर, १६.
द्र० जरत्शब्दः ।
* जराऽस्त्यस्य इति जरी शिखादित्यादिन् । जण --१०५-(श० १२)-यंद्र, यद्रमा.
द्र० अविरजशब्दः । जतिल-धु-११७९-२४ी तस.
* जीयते इति जत्तिलः "स्थण्डिल"- (उणा४८४) इतीले निपात्यते । जल-१०-१०६९-पाणी.
द्र० आशब्दः ।
*जलति जाडयं गच्छति इति जलम् । जल-१०-११५८-सुगधी वागी, स.
हीवेर, वालक, 'बर्हिष्ट, उदीच्य, केशाम्बुनामन्' ।
* जलति इति जलं यद्वाऽस्य केशसहशत्वात् तृड्नत्वाच्च वालजलपर्यायवाच्यत्वमपि । (जलकपि)-५-१३५०- पीने वाह।, शिशुमार |
द्र० अम्बुकर्म शब्दः । जलकान्तार--१८८-३णव.
द्र० अर्णवमन्दिरशब्दः ।
* जलमेव कान्तारमस्य इति जलकान्तारः । जलकान्तार--११०७-(शे०-१७३) वायु, पवन.
द्र० अनिलशब्दः । जलकुक्कुभ-५-१३३८-४ डी.
0 कोयष्टि, शिखरिन् ।
* जलचारी कुनकुभो जलकुक्कुभः. जलज-१०-१९६२-भा.
द्र० अरविन्दशब्दः । जलजन्मन-१०-११६२- भा.
द्र० अरविन्दशब्दः । (जलतुरङ्ग)--१३५५-पानी योो. जलद-.-१६४-भेध, वाह.
द्र० अभ्रशब्दः । (जलद)-५-१८-(प.)-मेष, वा .
द्र० अभ्रशब्दः । जलघर-पु.-१६४-भेध, वाण.
द्र० अभ्रशब्दः । जलधि--- १०७४-समुद्र, हरियो.
द्र० अकृपारशब्दः ।
**जलं धीयतेऽस्मिन् इति जलधिः । (जलधि)-पु.-१८-(प.)-सभुरहरिया. . द्र. अकृपारशब्दः ।
* जलं धीयतेऽस्मिन् इति जलधिः । जलधिगा-स्त्री-१०८०-नही.
द्र० आपगाशब्दः ।
*जलधि गच्छति इति जलधिगा । (जलनर)--१३५५-समां ना२ भास. जलनिधि-पु-१०७४-समुद्र, हरियो.
ट्र० अकपारशब्दः ।
*जलस्य निधिः इति जलनिधिः । जलनिगम----१०८८-पाणी नागवानीश्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386