Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 305
________________ प्रक्रियाकाश: जन्मन - ( ६ - प. - ) ०४नवायस्थी लगाउतो शह हात. आत्मभा जन्य–(4,१.)-५-५१७-१२नाभित्रो, ननैया वरस्य सुहृदो वयस्याः, जनीं वहन्ति इति जन्याः “हृद्यपद्य” - || ७|१|११|| इति यः । जन्य - ५. - 1. -७९६ - युद्ध, डा. द्र०अनिकशब्दः । *जायते विद्वेषात् इति जन्यं ||५|१७|| इति यः पुंक्लीवलिङ्ग: । जन्यु - ५ - १३६६ - संसारी छव, आशी. द्र० असुमत्शब्दः । *जायते इति जन्युः "यजिशुन्धि" - (उणा - ८०१ ) इति युः । जप-५-८४२-वेनु अध्ययन. 'भव्यगेय' स्वाध्याय | * जपनं इति जपः " व्यधजप" - ||५१३।४७॥ इत्यलू | जपा - स्त्री - ११४७ -सु, पायुष्य. [ औड्रपुष्प [जवा शि० १०४ ] * जपतीव जपा | जमन-न.-४२४- (शि० २४) - लोगन, जावु . द्र० अदनशब्दः । जम्पति - (द्वि. व० ) --- ५१९-यति पत्नी अने. दम्पति, भार्यापति, जायापति । *जाया च पतिश्च इति जम्पती । जम्बाल - पु - न.-१०९० - अहव द्र०कद मशब्दः । *जायते जमति ग्रसते वा जम्बाल: पुंक्लीचलिङ्गः " चात्वाल" - ( उणा - ४८० ) इत्याले निपात्यते । जम्बालिनी - स्त्री - १०८०-नही. ० आपगाशब्दः । *जम्वालोऽस्त्यस्यां इति जभ्वालिनी । 'जम्बिर' - ५ - ११४९-लांमुली. द्र०जम्बीरशब्दः । जम्बीर - ५ - ११४९ - आयु सी मु. * जम्भ, जम्भल, 'जम्बिर, दन्तशट, जम्भीर, Jain Education International २८५ जम्भर' । *जम्यते इति जम्बीर: "जम्बीर " - ( उणा - ४२२ ) इतीरे निपात्यते । जम्बुक-५ - १२८९ - शियाण. द्र०कोदृशब्दः । *जमति इति जम्बुकः, "कञ्चुक ” – (उणा - ५७) इत्युके निपात्यते । 'जम्बूक'-५- १२८९- शियाण. द्र०कोशब्दः । जम्बूद्वीपप्रज्ञप्ति - स्त्री- २४५-५ भु' उपांगसूत्र. जम्बूस्वामिन् - ५ - ३३-२२म डेवली म्यूस्वामी. * गुणरत्नमयत्वेन जम्बूद्वीपे जम्बूवि, जम्बूः स चासो स्वामी च इति जम्बूस्वामी । जम्भ--- १७५ - न्द्रनो शत्रु द्र०अद्रिशब्दः । जन्मते इति जम्भः, जायते इति वा, "गढ़ रमि" - ( उणा - ३२७ ) इति भः । जम्भ-५ -५८३ हाढ. दादा, दंष्ट्रा । *जायते इति जम्भः, “गदरमि" - ( उणा - ३२७) ६६ इति भः । जम्भ-पुं- न.-११४९ - सी. ० जम्बीरशब्दः | ज़म्भीर *जम्भते इति जम्भः पुंक्लीवलिङ्गः । ( जम्भद्विष्) -५ - १७५-छन्द्र द्र० अच्युताग्रजशब्दः । 'जम्भर' - ५- ११४९ -झांसी. द्र० जम्बीरशब्दः | जम्भल -५ - ११४९ सी. द्र० जम्बीरशब्दः | *"मुरल" - (उणा - ४७४ ) इत्यले जम्भान् दन्तान् लात्यम्वाद् वा । 'जम्भीर' - ५ - ११४९ - द्र० जम्बीरशब्दः । सी. For Private & Personal Use Only निपातनात् www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386