Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकाशः
जाङ्घिक, [जङ्घाकर - शि. 3८ ] ।
जङ्घात्राण-न-७६८ - धनुं तर.
[] मत्कुण 1
*जङ्घा त्रायतेऽनेन इति जात्राणम् । जङ्घाल-५-४९४- वेगवान [] अतिजव ।
जटा - स्त्री - ८१६-भस्त उपरना मोटावाण.
सटा ।
*जायते तपसि इति जटा, तपस्विनां ग्रथितः
केशसङ्घातः ।
जटा - स्त्री-१९२० -झाउनु भूण. शिफा ।
*जटति इति जटा वृक्षादिमूलम् । जटाजूट - ५ - २००-२४२नी नटा कपर्द ।
जटानां जूटो रचनाविशेषो जटाजूटः । जटाधर - ५ - २००- (शे० - ४७) २४२. द्र० अट्टहासिन्शब्दः । जटिन् - ५- ११३१- पीपण.
प्लक्ष, पर्कटी, (पर्कटिन) |
*जटाः सन्त्यस्य इति जटी शिखादित्वादिन् । जटिन - - १२१८ - (शे० १७१) - साथी. द्र० अनेकपशब्दः ।
जठर- ५ - न. - ६०४ पेट.
द्र० उदरशब्द: ।
*जमत्याहार इति जठरं पुंक्लीवलिङ्गः "जटर"( उणा - ४०३ ) इत्यरे निपात्यते ।
जठर-५- १३८७-४ठोर स्पर्श, अडिन
द्र० कक्खटशब्दः ।
*जीर्यति इति जटरः “भृाज़ - (उगा - १६७)
इत्यटः, जरदोऽपि ।
जड-५ - ३५२ - मु.
द्र० अमेधस्शब्दः ।
*जलति न तीक्ष्णोभवति डलयोरैक्ये इति जडः ।
जड-५ - १३८५ - शीतस्पर्श, ४.
शीत, तुषार, शिशिर, सुशीम, शीतल,
Jain Education International
१२८३
हिम, [सुप्रिम, 'सुप्रीम', ] [ शि० १२९ ] | जलति इति जडः । जड-५-३४९- (२०६३) भूगो
0 मूक, अवाच् [कड - शे०-23] । जडुल - ५ - ६१८ - शरीरमां अणु चिह्न, तस द्र० कालकशब्द: ।
*जलति इति जडुल: "हृषिवृति" – (उणा -- ४८५) इति बहुवचनादुः ।
जतु- न.-६८६-साम
द्र०कृमिजाशब्दः ।
* जायते इति जतु क्लीबलिङ्गः, “मनिजनिभ्यां
जनङ्गम
वतौ च" - ( उणा - ७२९) इत्युः । जतुक - न.-४२२ - डींग.
[] सहस्रवेधिन्, वाल्हीक, हिङ्गु, रामठ [ भूतनाशन - शे. १०3, अगूढगन्ध, अत्युग्र - शे. १०४] । * जायते इति जतुक “कञ्चुकांशुक”–(उणा५७) इत्युके निपात्यते ।
जतुका - स्त्री - १३३६ - यामायीडियु ८० अजिनपत्रिकाशब्दः । जत्विव कृष्णपिङ्गत्त्वात् जनुका । 'जतृका' - स्त्री - १३३६-याभायीडिय. द० अजिनपत्रिकाशब्दः |
जत्रु-न, - ५८८-छाती अने मला वस्नो सांधा. *वक्षःस्कन्धगतसन्धेरन्तरं जायत उद्भिन्नाऽस्थीति जत्रु, क्लीबलिङ्गः “जनिहनिश्यतेस्तव" ( उणा -८०९) इति रुः ।
जन-५ -५०१ - सोड, अन्न.
लोक, प्रजा ।
*जायते जनयति वा इति जनः ।
जनक - ५ - ५५६-पिता, आय.
वस्तु, तात, बीजिन्, जनयितृ पितृ [वप्य
जनित्र, रेतोधस् - शे० ११७] ।
*जनयति इति जनकः जायतेऽस्माद् वा " दृ"
( उणा - २७ ) इत्यकः ।
जनङ्गम - ५ - ९३३ - डाल
द्र० अन्तावसायिशब्दः ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386