Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 301
________________ प्रक्रियाकोशः गन्धमूषी, गन्धमूषिका । * इति शब्देन उपलक्षिता उन्दरी छुन्दरी पृषोदरादित्वात् । छुरिका स्त्री - ७८४ - (शि. १८) घरी. द्र० असिधेनुशब्दः । छुरी- स्त्री - ७८४-७२१. ० असिवेनुशब्दः । रति छिनत्ति इति छुरी । छेक-५-३४३ - अत्यन्त होशियार. विदग्ध [ छेकाल, छेकिल, छइल्ल, शे.८२] । यति छिनत्ति मूर्ख दुष्टचित्तानि इति छेकः "निष्कतुरुष्क" - ( उणा - २६ ) इति कान्तो निपात्यते । छेक - (.). -५ - १३४३-६२ पासा पशु, पक्षी. શબ્દથી ज - ५ - ६ - ( प. ) - (15 अरण वाय લગાડાતા શબ્દ, દા, ત. જલજ जकुट-५ न.-१४२४ - ( शि. १२७) युगल, मेनु लड़ द्र० द्वितयशब्दः । जक्षण - न.-४२३ - जावु, भोजन. द्र० अदनशब्दः । *जश्यते इति जक्षणम् । जगच्चक्षुष्- ५ - ९८- सूर्य, द्र० अशुशब्दः । *जगतां चक्षुः इति जगच्चक्षुः प्रकाशकत्वात् । जगत्-न.-१३६५-३६, दुनिया. [] लोक, विटप, 'पिष्टप', विश्व, भुवन, जगती । गच्छतीत्येव शील इति जगत् क्लीवलिङ्गः, "दिद्युद्दह " - ||५|२१८३॥ इति क्विपि निपात्यते । जगत्-न. - १४५४- सासतु भासतु, वंगभ अ. ३६ २८१ Jain Education International जगत्कर्तृ ] गृह्य | * यन्ति आत्मनो भयमिति छेका: "निष्कतुरुष्क" - ( उणा - २६ ) इति के निपात्यते । छेकाल-५-३४३ - (शे० ८२ ) - अत्यन्त होशियार. इ०छेकशब्दः । छेकिल-५- ३४३ - ( शे. ८२ ) - अत्यन्त होशियार. द्र०छेकशब्दः । छेद-५-३७२-५. छेदित- ५ - १४९० - हायेलु, अपेल. द्र०कृत्तशब्दः । 卐 कर्तन, कल्पन, वर्धन | छेदन इति छेदः । “ज” "छद्रेण द्वैधीकरणे", छेद्यते इति छेदितम् । ८०इङ्गशब्दः । गमनशील' इति जगत् "दिद्युज्जगत्" - ॥५॥२८३ || इति क्विपि साधुः । जगती - स्त्री - ९३७ - पृथ्वी. ६० अचलाशब्दः । गच्छन्त्यस्यां इति जगती “गमेचि " - ( उणा - ८८५ ) इतिकः " अधातूहदितः ॥२४२॥ इति ङीः । जगतीं - स्त्री - १३६५ - सोड, हुनिया. द्र० जगत्शब्दः । * गच्छन्त्यस्यां इति जगती "गमेडिद्वेच " - ( उणा८८५) इति कतुः “अधातूहदितः ॥२|४|२|| इति ङीः । जगत्कर्तृ - - २१२ मा द्र० अजशब्दः । * जगतां कर्ता इति जगत्कर्ता, यौगिकत्वात् विश्वसृड् इत्यादयः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386