Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकोशः
२७९
छाग
छदन-१०-१४७७-माहन, aisy.
द्र० अन्तर्हिनशब्दः । द्र० अन्तध्धिशब्दः ।
**छाद्यते इति छन्नम्, छादितमपि । *छाद्यते इति छदनम्, छदेश्चुरादीनां प्रायो, छर्दि-स्त्री--.-४६९-दाटी, मन. णिजन्तत्वाणिचोऽभावः, छदिरदन्तः इति केचित् ।।
प्रच्छर्दिका, छर्दिषु , वमथु, वमन, वमि । (छदावलि)-स्त्री-७८१-गुनी धूममा डेना *छर्दन इति छर्दिः स्त्रीक्लीबलिङ्गः, पी.
"पदिपठि'-(उणा-६०७) इति इः । ___ द्र० पक्षशब्दः ।
छर्दिष-स्त्री-४६९-3सटी, वमन. छदिष-पु-१०१०-७५२.
ट्र०छदिशब्दः । । पटल ।
*छणत्ति छदन वा छर्दि: स्त्रीलिङ्गः “मच्यचि" छाद्यतेऽनेन इति छदिः क्लीचलिङ्गः "रुचि'- (उणा-९८९) इति इस । (उणा-९.८९) इति इस "छदेरिस्मन्"-।।४।२॥३३॥ छल--.-३७८---४५८, 9. इति इस्वः ।
द्र०कपटशब्दः । छद्मन्-10-३७८-३५८, ७१.
इति छलम्, “छोडग द्र० अधिशब्दः ।
गादिवा"-(उणा-४७१) इति किटलः । *छाद्यते रूपमनेन इति छद्म "छदेरिस्मन्-" छल-4.-८०४-गा. ।।४।२।३३।। इति मनि हस्वः ।
वलित । उद--धु-१३८३-अभिप्राय.
* यति इति छलम् । ट्र० अभिप्रायशब्दः ।
छल्ली-स्त्री-११२१-वृक्षवगैरेनी स. *छन्दत्याहूलादयति इति छन्दः "अचू" ।।
द्र०चाचशब्दः । ११४९|| इत्यच पृषोदरादित्वात् छत्वम् ।
*छाद्यतेऽनया, छदयन्त्येनामिति वा छल्ली
"भिल्लाच्छभल्ल”–(उणा-४६४) इति ले निपात्यते । छन्दस् न०-२४९ वह. द्र० आम्नायशब्दः ।
छवि-स्त्री-१००-४ि२२१. *छादयति पापं इति क्लीचलिङ्गः, "छदि
द्र०अंशुशब्दः । वहिभ्यां छन्दोघी च"-(उणा-९५४) इत्यस् ।
*यति तम इति छविः स्त्रीलिङ्गः “विच्छिवि-" छन्दस-५-२५०- वेनु यो २५०1.
(उगा-७०६) इत्यादिना निपात्यते । *छाद्यतेऽनेन प्रस्ताराद् भूरितिच्छन्दः छन्दोवि
छवि-स्त्री-६३०-याभरी. चितिः ।
द्र० अजनिशब्दः।
*यन्त्येनां छविः स्त्रीलिङ्गः “विच्छिवि"छन्न-1.-७४१ मेगन्त.
(उणा-७०६) इति वौ निपात्यते । द्र० उपह्वरशब्दः । *छाद्यते स्म इति छन्नम् ।
'छवि-स्त्री-१५१२ शाला. छन्न--.-१४७३-५, मरेतु.
द्र० अभिख्याशब्दः । द्र०आचितशब्दः ।
छाग-५-४८-१७मा भगवाननु सान. *छाद्यतेस्म इति छन्न “णौ दान्तशान्त"-1॥४ छाग-धु-१२१५ - ०५४२।. ।४।७४॥ इति इङ्भावे साधुः, छादितमपि ।
द्र० अजशब्दः । छन्न--.-१४७६-८ आये .
* यति इति छागः, “गम्यमि"-(उणा.१२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386