________________
प्रक्रियाकोशः
२७९
छाग
छदन-१०-१४७७-माहन, aisy.
द्र० अन्तर्हिनशब्दः । द्र० अन्तध्धिशब्दः ।
**छाद्यते इति छन्नम्, छादितमपि । *छाद्यते इति छदनम्, छदेश्चुरादीनां प्रायो, छर्दि-स्त्री--.-४६९-दाटी, मन. णिजन्तत्वाणिचोऽभावः, छदिरदन्तः इति केचित् ।।
प्रच्छर्दिका, छर्दिषु , वमथु, वमन, वमि । (छदावलि)-स्त्री-७८१-गुनी धूममा डेना *छर्दन इति छर्दिः स्त्रीक्लीबलिङ्गः, पी.
"पदिपठि'-(उणा-६०७) इति इः । ___ द्र० पक्षशब्दः ।
छर्दिष-स्त्री-४६९-3सटी, वमन. छदिष-पु-१०१०-७५२.
ट्र०छदिशब्दः । । पटल ।
*छणत्ति छदन वा छर्दि: स्त्रीलिङ्गः “मच्यचि" छाद्यतेऽनेन इति छदिः क्लीचलिङ्गः "रुचि'- (उणा-९८९) इति इस । (उणा-९.८९) इति इस "छदेरिस्मन्"-।।४।२॥३३॥ छल--.-३७८---४५८, 9. इति इस्वः ।
द्र०कपटशब्दः । छद्मन्-10-३७८-३५८, ७१.
इति छलम्, “छोडग द्र० अधिशब्दः ।
गादिवा"-(उणा-४७१) इति किटलः । *छाद्यते रूपमनेन इति छद्म "छदेरिस्मन्-" छल-4.-८०४-गा. ।।४।२।३३।। इति मनि हस्वः ।
वलित । उद--धु-१३८३-अभिप्राय.
* यति इति छलम् । ट्र० अभिप्रायशब्दः ।
छल्ली-स्त्री-११२१-वृक्षवगैरेनी स. *छन्दत्याहूलादयति इति छन्दः "अचू" ।।
द्र०चाचशब्दः । ११४९|| इत्यच पृषोदरादित्वात् छत्वम् ।
*छाद्यतेऽनया, छदयन्त्येनामिति वा छल्ली
"भिल्लाच्छभल्ल”–(उणा-४६४) इति ले निपात्यते । छन्दस् न०-२४९ वह. द्र० आम्नायशब्दः ।
छवि-स्त्री-१००-४ि२२१. *छादयति पापं इति क्लीचलिङ्गः, "छदि
द्र०अंशुशब्दः । वहिभ्यां छन्दोघी च"-(उणा-९५४) इत्यस् ।
*यति तम इति छविः स्त्रीलिङ्गः “विच्छिवि-" छन्दस-५-२५०- वेनु यो २५०1.
(उगा-७०६) इत्यादिना निपात्यते । *छाद्यतेऽनेन प्रस्ताराद् भूरितिच्छन्दः छन्दोवि
छवि-स्त्री-६३०-याभरी. चितिः ।
द्र० अजनिशब्दः।
*यन्त्येनां छविः स्त्रीलिङ्गः “विच्छिवि"छन्न-1.-७४१ मेगन्त.
(उणा-७०६) इति वौ निपात्यते । द्र० उपह्वरशब्दः । *छाद्यते स्म इति छन्नम् ।
'छवि-स्त्री-१५१२ शाला. छन्न--.-१४७३-५, मरेतु.
द्र० अभिख्याशब्दः । द्र०आचितशब्दः ।
छाग-५-४८-१७मा भगवाननु सान. *छाद्यतेस्म इति छन्न “णौ दान्तशान्त"-1॥४ छाग-धु-१२१५ - ०५४२।. ।४।७४॥ इति इङ्भावे साधुः, छादितमपि ।
द्र० अजशब्दः । छन्न--.-१४७६-८ आये .
* यति इति छागः, “गम्यमि"-(उणा.१२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org