SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ चोल द्र० एकागारिकशब्दः । चोल-पु-६७४-योती जी कोरे द्र० अङ्गिकाशब्दः । *चुलिः सौत्रः, चुल्यतेऽनेन इति चालः । चौर-.-३८२ (शि०२१) योरी ४२नार, यार. द्र० एकागारिकशब्दः । चौरिका स्त्री-10-३८३ योरी. चौर्य, स्तेय [स्तैन्य शि०-२६] *चाराद्यकत्रि इति चौरिका स्त्रीक्लीवलिङ्गः । चौर्य-न०-३८३ न्यारी. द्र० चोरिकाशब्दः । **चौरस्य भावः कम वा इति चौर्यम् राजादित्वात् ट्यण् । चौलुक्य-५-७१२-भारपा महाल. अभिधानव्युत्पत्तिद्र० कुमारपालशब्दः। **चुलुकस्य अपत्य इति चौलुक्यः, गर्गादित्वात् यज्ञ, चुलुके भवः इति चुलुक्यः तस्य अयं इति वा । च्युत-१०-१४९०-५॥ गये. ट्र० गलितशब्दः । *च्यवते स्म इति च्युतम् । च्युति-स्त्री-६०९ स्त्रीनु पिहन, योनि. द्र० अपत्यपथशब्दः । च्यवन्तेऽस्यां इति च्युतिः, च्युतमनन च्युत्यत आसिच्यते वा “नाम्युपान्त्य"-(उणा-६०९)इति किदिः। युति-स्त्री-६१२-ही. द्र० अधोममन्शब्दः । च्यवते मलोऽस्याः इति च्युतिः । (छइल्ल)-धु-३४३-सत्यन्तशियार. द्र०अभिज्ञशब्दः । छग-५-१२७५-५४. द्र०अजशब्दः । *छ्यति इति छगः "श्रृङ्गशाङ्ग"-(उणा-९६) इति गे निपातनात् छगः । छगण-न.-१२७३-सुधा , छ द्र०करीषशब्दः । छाद्यते वह्निरनेन इति छगण "चिक्कण"(उगा-१९०) इत्यणे निपात्यते । छगल-y-१२७५-०५४२।. द्र०अजशब्दः । यति इति आल:, "छोड ग गादिर्वा"-(उणा४७१) इत्यल: । छत्र-वि०-७१७-२। ० . द्र०आतपवारणशब्दः । *छाद्यतेऽनन इति छत्रं त्रिलिङ्गः, “ट्(उणा४४६) इति अटू "छदेरिस्मन्"-॥४॥२॥३२॥इति ह्रस्वः । छत्रत्रय-1-६१-अनुन16मा अतिशय (माश. માં ત્રણ છત્ર હોય તે) छत्रधार---७६४-७३धारण ४२ नार. छायाकर । *छत्र धरति इति छत्रधरः । छद-धु-न.-११२३-५३, ५g. पत्र, पलाश, छदन, बह, पण', दल | छाद्यतेऽनेन इति छद "पुंनाम्नि"-।।५।३। १३०॥ इति घ "एकोपसर्गस्य"-1॥४॥२॥३४॥ इति ह्रस्वः पुंक्लीबलिङ्गः । छद-धु--१३१८-यांय. द्र. गरुत्शब्दः । खाद्यतऽनेन इति छदः । छदन-न०-११२३-पत्र, प . द्र० छदशब्दः । छाद्यतेऽनेन इति छदन युजादिपाठात णिचाऽभावपक्षेऽनटू । । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy