________________
चोल
द्र० एकागारिकशब्दः । चोल-पु-६७४-योती जी कोरे
द्र० अङ्गिकाशब्दः ।
*चुलिः सौत्रः, चुल्यतेऽनेन इति चालः । चौर-.-३८२ (शि०२१) योरी ४२नार, यार.
द्र० एकागारिकशब्दः । चौरिका स्त्री-10-३८३ योरी.
चौर्य, स्तेय [स्तैन्य शि०-२६] *चाराद्यकत्रि इति चौरिका स्त्रीक्लीवलिङ्गः । चौर्य-न०-३८३ न्यारी.
द्र० चोरिकाशब्दः ।
**चौरस्य भावः कम वा इति चौर्यम् राजादित्वात् ट्यण् । चौलुक्य-५-७१२-भारपा महाल.
अभिधानव्युत्पत्तिद्र० कुमारपालशब्दः।
**चुलुकस्य अपत्य इति चौलुक्यः, गर्गादित्वात् यज्ञ, चुलुके भवः इति चुलुक्यः तस्य अयं इति वा । च्युत-१०-१४९०-५॥ गये.
ट्र० गलितशब्दः ।
*च्यवते स्म इति च्युतम् । च्युति-स्त्री-६०९ स्त्रीनु पिहन, योनि.
द्र० अपत्यपथशब्दः ।
च्यवन्तेऽस्यां इति च्युतिः, च्युतमनन च्युत्यत आसिच्यते वा “नाम्युपान्त्य"-(उणा-६०९)इति किदिः। युति-स्त्री-६१२-ही. द्र० अधोममन्शब्दः । च्यवते मलोऽस्याः इति च्युतिः ।
(छइल्ल)-धु-३४३-सत्यन्तशियार.
द्र०अभिज्ञशब्दः । छग-५-१२७५-५४.
द्र०अजशब्दः ।
*छ्यति इति छगः "श्रृङ्गशाङ्ग"-(उणा-९६) इति गे निपातनात् छगः । छगण-न.-१२७३-सुधा , छ
द्र०करीषशब्दः ।
छाद्यते वह्निरनेन इति छगण "चिक्कण"(उगा-१९०) इत्यणे निपात्यते । छगल-y-१२७५-०५४२।.
द्र०अजशब्दः ।
यति इति आल:, "छोड ग गादिर्वा"-(उणा४७१) इत्यल: । छत्र-वि०-७१७-२।
० . द्र०आतपवारणशब्दः ।
*छाद्यतेऽनन इति छत्रं त्रिलिङ्गः, “ट्(उणा४४६) इति अटू "छदेरिस्मन्"-॥४॥२॥३२॥इति
ह्रस्वः । छत्रत्रय-1-६१-अनुन16मा अतिशय (माश. માં ત્રણ છત્ર હોય તે) छत्रधार---७६४-७३धारण ४२ नार.
छायाकर । *छत्र धरति इति छत्रधरः । छद-धु-न.-११२३-५३, ५g.
पत्र, पलाश, छदन, बह, पण', दल |
छाद्यतेऽनेन इति छद "पुंनाम्नि"-।।५।३। १३०॥ इति घ "एकोपसर्गस्य"-1॥४॥२॥३४॥ इति ह्रस्वः पुंक्लीबलिङ्गः । छद-धु--१३१८-यांय.
द्र. गरुत्शब्दः ।
खाद्यतऽनेन इति छदः । छदन-न०-११२३-पत्र, प .
द्र० छदशब्दः ।
छाद्यतेऽनेन इति छदन युजादिपाठात णिचाऽभावपक्षेऽनटू ।
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org