________________
प्रक्रियाकोशः २७७
चौरड चेतू-अ०-१५४२०, यहिना अथभां, चौत्र-धु-१५३- रौत्रभास. यदि ।
0 मधु, चेत्रिक, [मोहनिक, कामसख, *चिनोति इति चत् “संश्चद्'-(उणा-८८२) । फाल्गुनानुज, शे० २३] । इति निपात्यते ।
*चैत्री पौर्णमास्यास्य इति चैत्रः । 'चेतकी'-स्त्री-११४६-४२७.
चैत्ररथ-१०-१९०-उमेरनु उधान. द्र०अभयाशब्दः ।
_*चित्ररथेन निवृत्त इति चैत्ररथ "तन निवचेतन-पु-१३६६ आत्मा, ७१.
ते च" ॥६।२।७२।। इत्यण् । क्षेत्रज्ञ, आत्मन् , पुरुष [जीव शि० १२३] । (ौत्रसख)---२२९-आमहेवनु यौगि नाम. *चतयते इति चेतनः,जीवोऽपि ।
चौत्रिक-धु-१५३-चैत्रमास. चेतना-स्त्री-३०८-मुधि, भूति.
द्र० चैत्रशब्दः । द्र० उपलब्धिशब्दः ।
*चैत्री पौण मास्यास्य इति चैत्रिकः । *चेतन इति चेतना।
चैद्य-पु-९५६(५.व.)-घदेश( हिन्दुस्तान.) चेतम-१० १३६९-मन, चित्त.
0 शैपुर, डाहल चदि । ट्र०अन्तःकरणशब्दः ।
* चेदय एव चैद्याः भेषजादित्वात् ट्यण् । *चेतयंत इति चतः "असू” (उणा-९५२)
चोक्ष-न-१४३६-शता विनानु, सा रेसु.
निःशोध्य, अनवस्कर । इत्यस्। (चेतोभव)-Y:-२२९-४ामदेवनु यौगि नाम, *चुक्ष्यते इति चाक्षम् "लाक्षाद्राक्षा"-(उणाचेदि-पु.- (५.१ )-९५६-देशविशेष (पूव लिन्हु
५९७) इति निपात्यते । स्तान)
चोच-न.-११२१-वृक्ष वगेरेनीस औपुर, डाहल, चैद्य ।
त्वच, छल्ली, वल्क, वल्कल, त्विचा *चद्यन्ते इति चेदयः पृषोदरादित्वात् ।
शि० १००] । चेदिनगरी-स्त्री-९७५ येशिनी नगरी,
*चन्यते इति चाचं 'चमेडो चडचौ" त्रिपुरी.
(उणा-१२२)।
चोटी-y-स्त्री-६७५-साडी. 0 चेदीनां नगरी इति चेदिनगरी । चेल-10-६६६ वस्त्र.
शाटी, शाटक ।
*चाटत्यल्पीभवति इति चाट: इयां चाटी, द्र० अंशुकशब्दः । *चील्यते, चेलति वा इति चेलम् ।
पुंस्त्री लिङ्गः ।
चोदित-१०-१४८२ (शि० १३४) प्रे२९॥ ४२. चेल-१०-१४४३-अधम, बस
द्र० अस्तशब्दः । द्र० अधमशब्दः ।
चोद्य-०-३०४-माश्यय. *चलति इति चेलम् ।
द्र० अद्भुतशब्दः । चैत्य-न०-९९४-1ि1 महिर, न रास२.
*चाद्यते इति चाद्यम् । विहार, जिनसद्मन्, 'आयतन' ।
चोर-पु-३८१-चोरी ना२, यार. *चीयते इति चैत्यम्, “शिक्यास्या"-(उणा
द्र० एकागारिकशब्दः । ३६४) इति ये साधुः ।
*चारयति इति चारः, प्रज्ञाद्यणि चौरोऽपि । चैत्यद्रुम-धु-६२-अशी वृक्ष.
| चोरड-धु-३८२-(शे०४५) यो२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org