________________
चुन्दो
अभिधानव्युत्पत्ति
ट्र० क्षुद्रकृपशब्दः ।
डारत्न)-y-६५०-भरत ५२नो भगि. *चमन्त्याचमन्त्यस्यां इति चुण्टिः "चमेरुच्चातः''
0 शिरोमणि, चूडामणि, (शिरोरल)। (उणा-६३२) इति टिः ङ्यां चुण्टी।।
चूत-पु-११३३-मांसा. चुन्दी-खी-५३३-वेश्यानी हर स्त्री, हनी. द्र० आम्रशब्दः । 0 कुट्टनी, शम्भली ।
*श्वोतति चूष्यते वा चूतः "पुतपित्त'-(उणा*"चुड्ड हावकरणे" चुड्डति इति चुन्दी पृषोदरादि- २०४) इति ते निपात्यते । त्वात् देश्योऽयमित्यन्ये।
(चूत)-10-२२९-अभनीयोनि-पत्ति. चुरी-स्त्री-१०९३-नानी
चूतक-.--१०९३-नानाgal. द्र०क्षुद्रकुलशब्दः ।
द्र. क्षुद्रपशब्दः। *चारति इति चुरिः “नाम्युपान्त्य"-॥५॥१॥५४॥ *श्रोतति इति चूतकः 'कीचक"-(उणा-३३) इत्यके इति कः, ह्या चुरा ।
निपात्यते । चुलुक-धु-स्त्री-५९८-पाशीना आधा२३थे ना. चूर्ण-धु-६३७-2401, ५८वासाहि यू. વેલી પસલી.
- वासयोग। द्रगण्डूषशब्दः ।
*चूर्यते इति चूर्ण पटवासादिक्षोदः पुक्लीवलिङ्गः । ___*"चुलुभ्यः सौत्रः" चुलुभ्याति चुलुकः, पुस्त्रीलिङ्गः । चूर्ण-धु-१०-९७०-४२वाणा धू. "कञ्चुकांशुक"-(उणा-५७) इत्युके निपात्यते ।
Dोद । चुल्ल-५-४६१-या५ भरेखी मांगवानी.
*चूर्य तस्म इति चूर्ण पुक्लीबलिङ्गः । द्र०क्लिन्ननेत्रशब्दः ।
चुर्णकुन्तल-५-५६९ सुया वाणा मास. (चुल्लि)-स्त्री-१०१८-यूसो.
द्र० अलकशब्दः। द्र०अधिश्रयणीशब्दः ।
*चूर्णाकारः कुन्तलः इति चूर्णकुन्तलः । चुल्ली-स्त्री-१०१८-यूसी.
चलिका-त्री-२४५-दृष्टिवाहनो मायभामह. द्र०अधिश्रयणीशब्दः ।
चूलिका-स्त्री १२२५-हाथीना आननु भूण. *चुल्लति इति चुल्लि: “किलपिलि"-(उणा-६०८) द्र० ईषिकाशब्दः । इति इः, इयां चुल्ली ।
*गजस्य कर्णमूलं चाद्यते पार्श्वगमनेऽकुशना. चलक-पु-न.-६०३-स्तनना भयभाग.
स्यां चूलिका, भिदादिनिपातनाद ततः स्वार्थे कः। स्तनवृन्त, स्तनशिखा, स्तनमुख, (स्तनाग्र) 'चूष्या'-स्त्री-१२३२-हाथानी ४४७५२ माधवानो [पिप्पल, मेचक शे० १२६] ।
होरी. *चत्यते बालेन इति चूचुक, पुंक्लीवलिङ्गः ट्र०कक्ष्याशब्दः । "कञ्चुको"-(उणा-५७) इत्युके निपात्यते, बालेन
चेट-धु-३६०-या७२, नो७२. पीयमानं चूच्चित्यव्यक्तं कायति वा ।
द्र० किङ्करशब्दः । चूडा-स्त्री-५७१-शिमा, चोटली.
*चटति इति चटः । द्र०केशीशब्दः ।
चेटी-स्त्री-५३४-६सी. *चोटयते इति चूडा, भिदादित्वाङि निपात्यते ।
द्र० कुटहारिकाशब्दः । चूडामणि-पु-६५०-भरत: ५२ना भगि
*चटति इति चटी। शिरोमणि, (शिरोरत्न, चूडारत्न)
-स्त्री-३३४ हसी. *चूडायां मणि: इति चूडामणिः चुडारत्नोऽपि ।
नीचा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org