________________
प्रक्रियाकोशः
हुलाका । fafrost-all-482-42@jell yadl.
सुवासिनी, वधूटी, 'स्ववासिनी, वध्वटी' [ चरिण्टी, चिरण्टी, चरण्टी, शि० ४० ] | 'चिरिबिल्व' - ५ - ११४०-४२०४१क्ष. द्र०करञ्जशब्दः ।
चिरेण अ. - १५३३- सांभोवत, घणासभयथी.
द्र०चिर शब्दः । चिभिटी-स्त्री--११८९-अरी.
द्र० एवरुशब्दः ।
* "चिरिः सौत्रः स्वादौ,” चिरणोति चिभिटी “चिरेरिटोम् च”- (उणा - १४९) इति साधुः । चिलिचिम-५ - १३४६ - तृणुयारि २०.
नलमीन, 'नडमीन, चिलिचिमि । चीयते लीयते इति चिलिचिमः प्रपोदरादित्वात्, "चिलिचिमस्त्रिदोपकृत्" इति तु वैद्याः । 'चिलिचिमि' - ५ - १३४६-तृणुयारी भन्छ. द्र० चिलिचिमशब्द: । चिल्ल-५-४६१-डाली ओ इ० क्लिन्ननेत्रशः । चिल्ल-पु-१३३४ सभडी.
D शकुनि, आतपिन्, 'आतायिन् । *चिल्लति वातेन शिथिलीभवति इति चिल्लः । चिर-पु-- ( 9 ) ५६८ (शि० ४५) डेश, वाण.
द्र० कचशब्दः ।
चिह्न - २०-१०६ - सांछन, यिल.
द्र० अङ्कशब्दः |
*चाहयति इति चिह्न “दिननग्न" - (उणा२६८) इत्यादिना नान्तो निपात्यते । चीन- ५-- १२९४ रनो प्रार *चीयते इति चीनः शितकोड: । चीन- ५-१०४१- (शे० ११०) सीसु. द्र० गण्डूपदभव शब्दः । चीनक-५- ११७८-ग, उन्नतनु ल धान्य.
काक, कगु । *चीपते इति चीनः,
२७५
Jain Education International
" दिननग्न " - ( उणा - २६८)
इति ने निपात्यते के चीनकः । चीनपिष्ट- न.- २०६१ सिन्हुर.
चुण्ठी
[ सिन्दूर, नागज, नागरक्त, श्रृङारभूषण, [शृङ्कार शि० 3 ] |
चीर- न०- ६६६ - वस्त्र.
द्र० अंशुकशब्दः ।
*चीयते तन्तुभिः इति चार "चिजि" - ( उणा३९२) इति रः दीर्घत्वं च । चोरिल्ली-५- १३४८ - मोटु भाछसु.
महामत्स्य, तिमिङ्गिल, तिमिङ्गिलगिल, ( नन्द्यावर्त्त ) ।
*चि लीयते इति चीरिल्लिः पृषोदरादित्वात् । चीरी-पुं- १२१५-लभरा हे क्षुद्र तु,
तमरु.
चीरुका, झिल्लिका, झिल्लीका, 'झिल्लका' वर्ष करी, भृङ्गारिका, भृङ्गारी, 'झीरुका, झिरुका, झीरिका, झिरीका, झिरीरु' ।
*चिनोतिस्वर' इति चीरी “चिजि" - ( उणा - ३९२) इति दीर्घत्व च चीती रिणातीति वा "क्वचित्" ||५|१|१७१ ॥ इति डः ।
चीरुका - स्त्री - १२१५-लभराने सुद्र तु, तभ द्र० चीरीशब्दः ।
* चीति रौति इति चीरुका "निष्कतुक "( उणा - २६ ) इति के निपात्यते ।
चीवर - २० - ६७८ - मुनियोनुं वस्त्र.
[] भिक्षु घाटी |
*चीयते इति चीवर " नोर्मा कुतुचदीर्घ श्च" ( उणा - ४४३ ) इति वरद् ।
चुक-५-२०-४१६-५, रा. ० अवन्तिसोमशब्दः ।
ते तृप्यत्यनेन इति चुक्र, पुंक्लीवलिङ्गः, " चकिरभिविक - " ( उणा - ३९३ ) इति रः । चुक्र -५ -२०-४१७-गली, डोउभ. ० अम्लवेतसशब्दः ।
*चकते तृप्यत्यनेन इति चुक्रम्, पुंक्लीचलिङ्ग: । चुण्ठी स्त्री-१०९३ - नानो व
For Private & Personal Use Only
www.jainelibrary.org