________________
चित्रशिखण्डिन्
२७४
अभिधानव्युत्पत्ति* अगिरसोऽपत्यत्वाच्चित्रशिखण्डिजः सप्तर्षि- चिबुक-न.-५८२-६७५यी. जोऽपि, समुदाये प्रवृत्ताच शब्दा एकदेशेऽपि प्रवर्तन्ते *चीयते इति चिबुक हन्वग्रसन्धिः “कञ्चुकांशुक"-- इतिन्यायात् ।
(उणा-५७) इत्युके निपात्यते । चित्रशिखण्डिन-(५. व.) -१२४ सप्त, | चिरक्रिय-j-३५३-मास पाभुम अनार. મરીચિ આદિ સાત ઋષિના નામ.
दीर्घसूत्र । सप्तषि।
*चिरेण क्रियाऽस्य इति चिरक्रियः । *शिवण्डश्चूडाऽस्त्येषां इति शिवण्डिनः, चिरजीविन-५-१३२२.-गी. चित्राश्च ते शिखण्डिनश्च इति चित्राशिखण्डिनः ।
द्र०अन्यभृत्शब्दः । चित्रा-स्त्री-११२-नक्षत्र विशेष.
*चिर जीवति इति चिरजीवी । । त्वाप्ट्री।
चिरण्टी-स्त्री-५१२-(शे० ४०)-५२णेली युवती, *चिनोति इति चित्रा "चिमिदिा सिभ्यः कित" ।
स्त्री/पत्नी. (उणो-४५४) इति त्रः ।
द्रचिरिण्टीशब्दः । 'चित्रा'--८-११५७ ईन्द्रवा२९.
चिरन्तन-न.-१४४८-१शतन, सूनुः द्र० इन्द्रवारुणीशब्दः ।
जीर्ण, पुरातन, जरत, पुराण, प्रतन, प्रत्न, । चित्राङ्गसूदन-५-७१०-(शे० 13८)-मन.
(चिरप्रसता)-श्री-१२६७-मांस वजतनी द्र०अर्जुनशब्दः ।
વિયાએલી ગાય. चिद्रप-y-३४५-परिष जानवागा.
द्र०वष्करिणीशब्दः । हृदयाल, सहृदय ।
'चिरबिल्व'-'-११४०-४२१क्ष. *चिदिति विशिष्टचैतन्ये वतने, चिद् रूपमस्य
करजशब्दः । तन्मयत्वाद् इति चिद्रूपः ।।
चिरम्-अ.-.१५३२-मावत, य तथी. चिन्ता--स्त्री-३२०- विया२९, ध्यान.
चिराय, चिररात्राय, चिरस्य, चिरात् , चिरेण । ध्यान ।
चिरमेहिन्-धु-१२५६- 13 *चिन्तन इति चिन्ता "भीषिभूषि"-॥५॥३॥ ट्रम्बरशब्दः । १८९।। इत्यङ् ।
चिररात्राय-अ.-१५३२-भावमत, मतया. चिपिट-:-४०१-पौवा.
7. चिरमशब्दः । [पृथुक, (चिपिटक)।
चिरस्य-अ.-१५३२-बायोमत, पquतथी. चिपिटीभवनाच्चिपिटः चिपिटक इत्यमरः।
ट्र०चिरमशब्द: । चिपिट-५-४५१-(शे० १८५)-३५टा नाml, ચી
चिरात्-अ.-१५३२-३ मत, घqमती.
द्र०चिरम्बाब्दः । द्र०अवटीटशब्दः । (चिपिटक)-५-४०१-पौवा.
चिराय-अ.-१५३२-सोमत, Aquil.
___ट्र० चिरमशब्दः । पृथुक, चिपिट ।
चिरायुष् -८९-(शे० ४)-हेव. (चिपिटनासिक)-धु-४५१-या नावाणी, ___अनिमिषशब्दः । यामी.
चिरिका-२त्री-७८७(२० १५१)-शस्त्रनामे द्र०अवटीटशब्दः ।
२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org