Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 297
________________ प्रक्रियाकोशः २७७ चौरड चेतू-अ०-१५४२०, यहिना अथभां, चौत्र-धु-१५३- रौत्रभास. यदि । 0 मधु, चेत्रिक, [मोहनिक, कामसख, *चिनोति इति चत् “संश्चद्'-(उणा-८८२) । फाल्गुनानुज, शे० २३] । इति निपात्यते । *चैत्री पौर्णमास्यास्य इति चैत्रः । 'चेतकी'-स्त्री-११४६-४२७. चैत्ररथ-१०-१९०-उमेरनु उधान. द्र०अभयाशब्दः । _*चित्ररथेन निवृत्त इति चैत्ररथ "तन निवचेतन-पु-१३६६ आत्मा, ७१. ते च" ॥६।२।७२।। इत्यण् । क्षेत्रज्ञ, आत्मन् , पुरुष [जीव शि० १२३] । (ौत्रसख)---२२९-आमहेवनु यौगि नाम. *चतयते इति चेतनः,जीवोऽपि । चौत्रिक-धु-१५३-चैत्रमास. चेतना-स्त्री-३०८-मुधि, भूति. द्र० चैत्रशब्दः । द्र० उपलब्धिशब्दः । *चैत्री पौण मास्यास्य इति चैत्रिकः । *चेतन इति चेतना। चैद्य-पु-९५६(५.व.)-घदेश( हिन्दुस्तान.) चेतम-१० १३६९-मन, चित्त. 0 शैपुर, डाहल चदि । ट्र०अन्तःकरणशब्दः । * चेदय एव चैद्याः भेषजादित्वात् ट्यण् । *चेतयंत इति चतः "असू” (उणा-९५२) चोक्ष-न-१४३६-शता विनानु, सा रेसु. निःशोध्य, अनवस्कर । इत्यस्। (चेतोभव)-Y:-२२९-४ामदेवनु यौगि नाम, *चुक्ष्यते इति चाक्षम् "लाक्षाद्राक्षा"-(उणाचेदि-पु.- (५.१ )-९५६-देशविशेष (पूव लिन्हु ५९७) इति निपात्यते । स्तान) चोच-न.-११२१-वृक्ष वगेरेनीस औपुर, डाहल, चैद्य । त्वच, छल्ली, वल्क, वल्कल, त्विचा *चद्यन्ते इति चेदयः पृषोदरादित्वात् । शि० १००] । चेदिनगरी-स्त्री-९७५ येशिनी नगरी, *चन्यते इति चाचं 'चमेडो चडचौ" त्रिपुरी. (उणा-१२२)। चोटी-y-स्त्री-६७५-साडी. 0 चेदीनां नगरी इति चेदिनगरी । चेल-10-६६६ वस्त्र. शाटी, शाटक । *चाटत्यल्पीभवति इति चाट: इयां चाटी, द्र० अंशुकशब्दः । *चील्यते, चेलति वा इति चेलम् । पुंस्त्री लिङ्गः । चोदित-१०-१४८२ (शि० १३४) प्रे२९॥ ४२. चेल-१०-१४४३-अधम, बस द्र० अस्तशब्दः । द्र० अधमशब्दः । चोद्य-०-३०४-माश्यय. *चलति इति चेलम् । द्र० अद्भुतशब्दः । चैत्य-न०-९९४-1ि1 महिर, न रास२. *चाद्यते इति चाद्यम् । विहार, जिनसद्मन्, 'आयतन' । चोर-पु-३८१-चोरी ना२, यार. *चीयते इति चैत्यम्, “शिक्यास्या"-(उणा द्र० एकागारिकशब्दः । ३६४) इति ये साधुः । *चारयति इति चारः, प्रज्ञाद्यणि चौरोऽपि । चैत्यद्रुम-धु-६२-अशी वृक्ष. | चोरड-धु-३८२-(शे०४५) यो२. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386