Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकोशः
हुलाका । fafrost-all-482-42@jell yadl.
सुवासिनी, वधूटी, 'स्ववासिनी, वध्वटी' [ चरिण्टी, चिरण्टी, चरण्टी, शि० ४० ] | 'चिरिबिल्व' - ५ - ११४०-४२०४१क्ष. द्र०करञ्जशब्दः ।
चिरेण अ. - १५३३- सांभोवत, घणासभयथी.
द्र०चिर शब्दः । चिभिटी-स्त्री--११८९-अरी.
द्र० एवरुशब्दः ।
* "चिरिः सौत्रः स्वादौ,” चिरणोति चिभिटी “चिरेरिटोम् च”- (उणा - १४९) इति साधुः । चिलिचिम-५ - १३४६ - तृणुयारि २०.
नलमीन, 'नडमीन, चिलिचिमि । चीयते लीयते इति चिलिचिमः प्रपोदरादित्वात्, "चिलिचिमस्त्रिदोपकृत्" इति तु वैद्याः । 'चिलिचिमि' - ५ - १३४६-तृणुयारी भन्छ. द्र० चिलिचिमशब्द: । चिल्ल-५-४६१-डाली ओ इ० क्लिन्ननेत्रशः । चिल्ल-पु-१३३४ सभडी.
D शकुनि, आतपिन्, 'आतायिन् । *चिल्लति वातेन शिथिलीभवति इति चिल्लः । चिर-पु-- ( 9 ) ५६८ (शि० ४५) डेश, वाण.
द्र० कचशब्दः ।
चिह्न - २०-१०६ - सांछन, यिल.
द्र० अङ्कशब्दः |
*चाहयति इति चिह्न “दिननग्न" - (उणा२६८) इत्यादिना नान्तो निपात्यते । चीन- ५-- १२९४ रनो प्रार *चीयते इति चीनः शितकोड: । चीन- ५-१०४१- (शे० ११०) सीसु. द्र० गण्डूपदभव शब्दः । चीनक-५- ११७८-ग, उन्नतनु ल धान्य.
काक, कगु । *चीपते इति चीनः,
२७५
Jain Education International
" दिननग्न " - ( उणा - २६८)
इति ने निपात्यते के चीनकः । चीनपिष्ट- न.- २०६१ सिन्हुर.
चुण्ठी
[ सिन्दूर, नागज, नागरक्त, श्रृङारभूषण, [शृङ्कार शि० 3 ] |
चीर- न०- ६६६ - वस्त्र.
द्र० अंशुकशब्दः ।
*चीयते तन्तुभिः इति चार "चिजि" - ( उणा३९२) इति रः दीर्घत्वं च । चोरिल्ली-५- १३४८ - मोटु भाछसु.
महामत्स्य, तिमिङ्गिल, तिमिङ्गिलगिल, ( नन्द्यावर्त्त ) ।
*चि लीयते इति चीरिल्लिः पृषोदरादित्वात् । चीरी-पुं- १२१५-लभरा हे क्षुद्र तु,
तमरु.
चीरुका, झिल्लिका, झिल्लीका, 'झिल्लका' वर्ष करी, भृङ्गारिका, भृङ्गारी, 'झीरुका, झिरुका, झीरिका, झिरीका, झिरीरु' ।
*चिनोतिस्वर' इति चीरी “चिजि" - ( उणा - ३९२) इति दीर्घत्व च चीती रिणातीति वा "क्वचित्" ||५|१|१७१ ॥ इति डः ।
चीरुका - स्त्री - १२१५-लभराने सुद्र तु, तभ द्र० चीरीशब्दः ।
* चीति रौति इति चीरुका "निष्कतुक "( उणा - २६ ) इति के निपात्यते ।
चीवर - २० - ६७८ - मुनियोनुं वस्त्र.
[] भिक्षु घाटी |
*चीयते इति चीवर " नोर्मा कुतुचदीर्घ श्च" ( उणा - ४४३ ) इति वरद् ।
चुक-५-२०-४१६-५, रा. ० अवन्तिसोमशब्दः ।
ते तृप्यत्यनेन इति चुक्र, पुंक्लीवलिङ्गः, " चकिरभिविक - " ( उणा - ३९३ ) इति रः । चुक्र -५ -२०-४१७-गली, डोउभ. ० अम्लवेतसशब्दः ।
*चकते तृप्यत्यनेन इति चुक्रम्, पुंक्लीचलिङ्ग: । चुण्ठी स्त्री-१०९३ - नानो व
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386