Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रकियाकोशः
९५२) इत्यस् जाता वेदा अस्मादिति वा प्रपोदरा
दित्वात् ।
जाता पत्या स्त्री-५३९ सुवावडी स्त्री.
[] विजाता, प्रजाता, प्रसूतिका । * जातमपत्यमस्या इति जातापत्या । जाति- स्त्री - ११४७-यमेली, ल
मालती, 'सुमनस्, (सुमना ), जाती' । * जायतेऽस्यां पुष्पादि इति जातिः । arfa-el-3434-24141-4 old, sold. [] सामान्य [जात शि० १३६ ] । * जायतेऽस्या जातिः, गौरयं गौरयमित्यादिसशाभिधानज्ञानहेतुः जातमपि । जातिकेाश - न. - ६४३ - नयइल.
→ जातिफल, (जातीफल), [ सौमनस, पुटक, मदशौक, कोशफल शे. १३२ ] ।
* जातिलतायाः कोश इति जातिकोश जाति
सस्याख्यम् ।
जातिफल - 1. - ६४३ - नयइस
द्र० जातिकोशशब्दः ।
* जात्याफलं इति जातिफलम् । जातिमात्रजीविन् - ५ - ८५५ - जति मात्रथा
જીવનાર બ્રાહ્મણ.
द्विजब्रुव ।
* जातिमात्रेण जीवति इति जातिमात्र जीवी । 'जाती' - स्त्री - ११४७ - नई
द्र० जातिशब्दः ।
जातीफल - २० - ६४३ - नयइस. ८० जातिकोशशब्दः ।
जातु - अ. - १५३३ श्रेष्ठ वत.
कदाचित्, कर्हिचित् ।
२९१
* जायते इति जातु यथा: - " न जातु कामः कामानामुपभोगेन शाम्यति” । (जानुकार) - ५ - १०३ - माराहि १८ सूर्यना पारि પાશ્વિક દેવા.
जातोक्ष-५- १२५८ - युवान जगह
* उत्पन्न उक्षा इति जातोक्षः जातमहद्वृद्धादुक्ष्णः “कर्मधारयात्” । ७१३९५ ॥ इत्यत् समासान्तः ।
Jain Education International
जात्य -५ -५०३-मुवान. द्र० अभिजातशब्द:
* जातौ साधुः इति जात्यः । जात्य - १०-१४३९ - मुख्य, प्रधान. द्र० अग्रेसरशब्दः !
* जातौ साधुः इति जात्यम् । जानकी स्त्री - ७०३ सीता.
[] वैदेही, मैथिली, सीता, धरणीसुता । * जनकस्यापत्य इति जानकी ।
जानि - स्त्री - ५५८ - (शे० - ११७) - भाता.
६० अम्बाशब्दः ।
जानु - ५ - ६१४- साथणनी गांड, ढीं यण, घूटांग. कील, अष्टिवत् ।
* जायतेऽनेनाकुञ्चनादि जानुः, पुंक्लीवलिङ्गः "कृवापा " - ( उणा १ ) इत्युण् । जानुदघ्न- १०-६०१ - दीं यशु प्रमाणु. जानुद्वयस, जानुमात्र ।
* जानुः प्रमाणमस्येति जानुदध्नम् । जानुद्वयस न.-६०१ - दीं या प्रभाणु, जानुदध्न जानुमात्र ।
* जानुः प्रमाणमस्येति जानुद्वयसम् । जानुमात्र - न . - ६०१ -डींयण प्रमाण. [ जानुदध्न, जानुद्वयस । * जानुः प्रामाणमस्येति जानुमात्रम् । जापक- ५ - ६४६ - मलयागिरि पीतयं हन
जामि
| कालीयक [ कालानुसार्य शि. ५२ ] | * जापकाद्रिभवत्वाज्जापकं कालानुर्सायमपि । जामदग्न्य- ५ - ८४८ - परशुराम, भग्नो पुत्र. राम, भार्गव, रेणुकासुत, 'रेणुकेय',
1
( पशुराम, परशुराम शि. ७४) ।
गर्गादित्वाद्
* जमदग्नेरपत्यं इति जामदग्न्यः,
यञ् ।
जामातृ-५ -५१८-०४भाव.
* जायां प्रजायां मिन्वन्ति तमिति जामाता,
" जायामिगः " - ( उणा - ८६० ) इति तृः । जामि- स्त्री - ५५३- पडेन.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386