Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 267
________________ प्रक्रियाकोशः २४७ गोकण्टक गृहिन्-'-८०७-मीन हस्य याश्रम. गेहेनर्दिन्-'.-४७७-घरमां शू, अय२. गृहीतदिश-५-८०५-नासी गयेतो. गेहेशूर, पिण्डीशूर ।। पलायित, नष्ट, तिरोहित । *गेहे एव नर्दति इति गेहेनदी । *गृहीता दिगयेन इति गृहीतदिक । गेहेशूर-धु-४७७–५२मा शूरे, अ५२. गृहीलिका-स्त्री-१२९८-गणी. गेहेनर्दिन , पिण्डीशूर । द्र० कुड्यमत्स्यशब्दः । गेहे शूरः इति गेहेशूरः । *गृह्णाति क्षुद्रजन्तुन् इति गृहोली, "ग्रह्याभ्यः गैरिक-न.-१०३६-रु. कित्"-(उणा-४९४) इत्योलः के गृहोलिका । धातु । गृह्य--१३४३-(4. 4.) घरे पाणेसा पशुपक्षी. *गिरी भव' इति गैरिक अध्यात्मादित्वादिकण् । छेक । गैरिक-.-१०४४-सोन *गृह्यन्ते इति गृह्याः “पदास्नैरि-1॥५॥१॥ द्र० अजु नशब्दः । १४४।। इति क्यप् । *गिरौ जात इति गैरिकम् । गृह्यक-पु-३५६-५२राधीन, ५२वश. गैरेय-न.-१०६२-शिलास.. नाथवत्, निघ्न, परतन्त्र, परायत्त, परवश, . द्र. अश्मजशब्दः । पराधीन, परच्छन्द, परवत्, [वश, आयत्त, अधीन ___ *गिरौ भव इति गैरेयम् नद्यादित्वाद् एयण शे. ८3]. गो-धु-स्त्री-८७-हेवो४, २ *गृह्यते इति गृह्य: “पदासौरि-॥५।१।१४४॥ ट्र०ऊर्ध्वलोकशब्दः । इति क्यपू वा स्वार्थ के गृह्यकः । आच्छन्याश्रयन्ति देवास्तामिति “धुगमिभ्यां डोः" गेन्दुक-धु-६८९-६. (उणा-८६७) इति डोप्र त्यये गौः स्त्रीपुंसलिङ्गः । कन्दुक [गन्दुक शे. ५६] । गो-धु-स्त्री-९९-४ि२९. *गाते गच्छति गा गच्छन् इन्दुकः इति गेन्दुकः, द्र० अंशुशब्दः । गाने इन्दुरिव वा पृषोदरादित्वात् गन्दुकोऽपि । माच्छत्यस्मात्तम इति गौः पुंस्त्रीलिङ्गः । गेय-न.२८०-गीत, गायन. गो-स्त्री-२४१-१२२वती हेवी, वाशी. द्र० गानशब्दः । द्र० गिशब्दः । *गीयते इति गेयम् । गच्छति गौः पुस्त्रीलिङ्गः । गेह-.-९८९-३२. गो-स्त्री-९३६-५५ी. द्र० अगारशब्दः । द्र० अचलाशब्दः । *केतन्ति निवसन्ति अत्र इति गेहम्, "कितो *गच्छन्त्यस्यां इति गौः, गोरूपधरत्वावा । गे च" (उणा-५८७) इति हः । गो-५-१२५७-३६. गेहभू-स्त्री-९८९-५२ भाटेनी भि, डेव! द्र० अनडुहशब्दः । योग्य भूभि. *गच्छति इति गौः पुंस्त्रीलिङ्गः, “युगमिवास्तु । भ्यामू"- (उगा-८६७) इति डोः । *गेहाय भूमिः इति गेहभूः । गो-स्त्री-पु-१२६५-गाय. गहिनी-स्त्री-५१२-(शि ४०) पत्नी, पणेती द्र० अध्याशब्दः । *गच्छति इति गौः पुंस्त्रीलिङ्गः । द्र० ऊढाशब्दः । गोकण्टक-धु-११५६-गोम३. स्त्री . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386