Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 279
________________ प्रक्रियाकोशः घृणा - स्त्री - ३६९ - अनुपा घ्या. द्र० अनुकम्पाशब्दः । *घियन्तेऽनया इति घृणा, घृण्यन्तेऽनयेति वा । घृणि-पु- ९९ - डि२णु. द्र० अंशुशब्दः । * घरति इति घृणि: "ऋसकुवृपिभ्यः कित्" ( उणा - ६३५ ) इति णिः । घृत-पु- न.-४०७-६. द्र० आज्यशब्दः । रति इति वृतं पु'क्लीबलिङ्गः, " शीरी " - ( उणा२०१ ) इत्यादिना तः कित् । घृत-नं.-१०७० (शे. ११४) - पाणी. द्र० अपशब्दः । घृतपूर- ५ - ४०० - वेअर. ६० घार्तिक शब्दः । *वृतेन पूर्यते इति घृतपूरः, क्षीरादयः समितापिण्डो वृतेन श्रुतः । घृतवर - ५ - ४००- बेर. द्र० वार्तिकशब्दः । वृतेन वरः इति वृतवरः । घृत लेखनी - स्त्री - ८३६ - धी होभवानी छी. (द) २५९ *वृतं लिख्यतेऽनया इति घृतलेखनी । घृताण्डी - स्त्री - ४०० (शे.८७) धीमां तोसी शेटली. [तोषणी शे. ८७ ] । घृताचिषु - d. - ११०० (शे. १७०) - अग्नि. द्र० अग्निशब्दः । घृतावनि - स्त्री - ८२५ - धीथा योपडे यज्ञस्त लो येऊ लाग यूप * घृतस्य अवनिर्निषेकस्थान इति वृतावनिः । घृताह्वय - ६४८ - (शे. ११४ ) - गुगझनो धूप / धूप. द्र०पायसशब्दः । वृतेली - स्त्री - १२०७ - धीमेल. पिङ्गकपिशा । Jain Education International *घृतेन ईयते प्रेयते इति घृतेी । घृतोषणी - स्त्री - ४००- ( शे. ८७) - धीथी तशी रोटली [ [ घृताण्डी - शे. ९७ ] । वृष्टि-५- १२८८- भूड. द्र० आखनिकशब्दः । * वृष्याद् इति वृष्टिः, "तिकृकृतौ नाम्नि " ॥ ५।११७१ || इति तिकू । घोटक--- १२३२-थोडे. द्र० अर्व शब्दः । *घोटते भूमौ परिवर्तते इति घोटकः । घोणस - - १३०६ - गायना देवी नासि अवाओ साथ. द्र० गोनसशब्दः । *पृषोदरादित्वाद्वत्वे घोणसः घोणतेऽनेन द्विष्टो वा, "फनसतामरस' - ( उगा - ५७३) इति साधुः । घोणा - स्त्री - १८० - ना. द्रव्गन्धज्ञाशब्दः । *घुणति गन्धार्थं इति घोणा । घोणिन- ५ - १२८८ - भूंड. ६० आखनिकशब्दः | घोल * घोणोऽस्त्यस्य इति घोणी, शिखादित्वादिन् । 'घोण्टा' - स्त्री- ११५४ - सोपारीनु जाड. द्र०क्रमुकशब्दः । घोर- न.-३०३-लय ४२, लयान४. भयङ्कर, प्रतिभय, भीम, भीष्म, भयानक, भीपण, भैरव, दारुण, भवावह, [डमर, आभील, भासुर शे. ८८] । *घुरति अस्माद् वनि इति घोरम् । घोर - न.-६४५ (शे. 133 ) - देश२. द्र०कुङ्कुमशब्दः । घोरा- स्त्री - १४३- (शे. १८ ) - रात्रि. द्र० इन्दुकान्ताशब्दः । घोरवासिन- ५ - १२९० - शियाण. द्र०कोदृशब्दः । वो वास्यते इति घोरवासी । घोल - 1. -४०८-१, वसोवेसु घड़ीं. इ० अरिष्टशब्दः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386