________________
प्रक्रियाकोशः
घृणा - स्त्री - ३६९ - अनुपा घ्या.
द्र० अनुकम्पाशब्दः ।
*घियन्तेऽनया इति घृणा, घृण्यन्तेऽनयेति वा ।
घृणि-पु- ९९ - डि२णु.
द्र० अंशुशब्दः ।
* घरति इति घृणि: "ऋसकुवृपिभ्यः कित्" ( उणा - ६३५ ) इति णिः । घृत-पु- न.-४०७-६.
द्र० आज्यशब्दः ।
रति इति वृतं पु'क्लीबलिङ्गः, " शीरी " - ( उणा२०१ ) इत्यादिना तः कित् ।
घृत-नं.-१०७० (शे. ११४) - पाणी.
द्र० अपशब्दः । घृतपूर- ५ - ४०० - वेअर.
६० घार्तिक शब्दः ।
*वृतेन पूर्यते इति घृतपूरः, क्षीरादयः समितापिण्डो वृतेन श्रुतः ।
घृतवर - ५ - ४००- बेर.
द्र० वार्तिकशब्दः ।
वृतेन वरः इति वृतवरः ।
घृत लेखनी - स्त्री - ८३६ - धी होभवानी छी. (द)
२५९
*वृतं लिख्यतेऽनया इति घृतलेखनी । घृताण्डी - स्त्री - ४०० (शे.८७) धीमां तोसी शेटली. [तोषणी शे. ८७ ] ।
घृताचिषु - d. - ११०० (शे. १७०) - अग्नि.
द्र० अग्निशब्दः ।
घृतावनि - स्त्री - ८२५ - धीथा योपडे यज्ञस्त लो
येऊ लाग
यूप
* घृतस्य अवनिर्निषेकस्थान इति वृतावनिः । घृताह्वय - ६४८ - (शे. ११४ ) - गुगझनो धूप / धूप.
द्र०पायसशब्दः ।
वृतेली - स्त्री - १२०७ - धीमेल. पिङ्गकपिशा ।
Jain Education International
*घृतेन ईयते प्रेयते इति घृतेी ।
घृतोषणी - स्त्री - ४००- ( शे. ८७) - धीथी तशी रोटली
[ [ घृताण्डी - शे. ९७ ] ।
वृष्टि-५- १२८८- भूड. द्र० आखनिकशब्दः ।
* वृष्याद् इति वृष्टिः, "तिकृकृतौ नाम्नि " ॥ ५।११७१ || इति तिकू । घोटक--- १२३२-थोडे. द्र० अर्व शब्दः ।
*घोटते भूमौ परिवर्तते इति घोटकः । घोणस - - १३०६ - गायना देवी नासि अवाओ साथ. द्र० गोनसशब्दः ।
*पृषोदरादित्वाद्वत्वे घोणसः घोणतेऽनेन द्विष्टो वा, "फनसतामरस' - ( उगा - ५७३) इति साधुः । घोणा - स्त्री - १८० - ना.
द्रव्गन्धज्ञाशब्दः ।
*घुणति गन्धार्थं इति घोणा । घोणिन- ५ - १२८८ - भूंड.
६० आखनिकशब्दः |
घोल
* घोणोऽस्त्यस्य इति घोणी, शिखादित्वादिन् । 'घोण्टा' - स्त्री- ११५४ - सोपारीनु जाड.
द्र०क्रमुकशब्दः ।
घोर- न.-३०३-लय ४२, लयान४.
भयङ्कर, प्रतिभय, भीम, भीष्म, भयानक, भीपण, भैरव, दारुण, भवावह, [डमर, आभील, भासुर शे. ८८] ।
*घुरति अस्माद् वनि इति घोरम् । घोर - न.-६४५ (शे. 133 ) - देश२.
द्र०कुङ्कुमशब्दः ।
घोरा- स्त्री - १४३- (शे. १८ ) - रात्रि.
द्र० इन्दुकान्ताशब्दः । घोरवासिन- ५ - १२९० - शियाण. द्र०कोदृशब्दः ।
वो वास्यते इति घोरवासी । घोल - 1. -४०८-१, वसोवेसु घड़ीं.
इ० अरिष्टशब्दः ।
For Private & Personal Use Only
www.jainelibrary.org