________________
घोष
*हन्यते मथा इति बोल "पिञ्छोलकल्लोल - "
( उणा - ४९५ ) इत्योले निपात्यते ।
घोष - ५-१००२- गोवाणीनु रहेहाल. आभीरपल्लिका ।
घोषन्ति गावोऽत्रेति घोषः ।
घोष - ५-१०४९-४सु.
द्र० असुराशब्दः |
घोषति इति घोषः । घोष-५- १४००- शह, ध्वनि.
द्र०आरवशब्दः |
घोषण इति घोषः ।
घोषणा - स्त्री - २६९-अ उच्चष्ट
च-अ.-१५४२ (शे. २०० ) - अने, पाहरणार्थ. तु, हि, स्म, ह वै ।
चकित -५-३६५ - श्री अग्
द्र० कातरशब्दः ।
स्वरे ते.
कति बिभेति स्म इति चकितः । चकोर - ५- १३३९-योर पक्षी.
ज्योत्स्नाप्रिय, चलचञ्चु विषयसूचक | चकते ज्योत्स्नया तृप्यति इति चकोर: " कटिचकि" - (उणा - ४३३) इत्योर: | चक्र-पु-न.-७४६-२४२, सैन्य.
द्र० अनीकशब्दः ।
*करोति इति चक्र पुं क्लीबलिङ्गः "गो "च" ( उणा - ७ ) इति किप्रत्ययः । चक्र-पुं-न.-७५५-45, पेड
रथाङ्ग, रथपाद, अरिन् ।
* क्रियते तदिति चक्र पुंक्लीबलिङ्गः, "कृगो द्वे
च" ( उणा - ७ ) इत्यप्रत्ययः ।
Jain Education International
२६०
अभिधामन्युत्पत्ति
*घोषण इति घोषणा 'गिवेत्यास - ॥५३॥ १११ ॥ इति अनः । घोषयित्नु-- १३२१ (शे. १८१) - अयल.
리
द्र०काकपुष्टशब्दः ।
घोषवती स्त्री- २८७ - वीणा, सारंगी. द्र०कण्ठकुणिकाशब्दः ।
घोषोऽस्त्यस्यां इति घोषवती ।
घ्राण - न . - ५८०-नाई.
द्र०गन्धज्ञाशब्दः । *जिघ्रत्यनेन इति घ्राणम् ।
त्राणतर्पण -पु- १३९० - सुगंध.
द्र० गन्धशब्दः ।
* घ्राणं तर्पयति प्रीणाति इति घ्राणतर्पणः ।
चक्र - पुं-न. - ७८७- शस्त्र विशेष. (वल्यप्राय, अरसञ्चित) |
क्रियते प्रहारोऽनेन इति चक्र पुंक्लीवलिङ्गः । चक्र- पुं-न- १४११-सभूल, समुदाय.
द्र० उत्करशब्दः ।
*क्रियते इति चक्र क्लीलिङ्गः, गो द्वे च " ( उणा - ७) इति साधुः ।
चक्र-(अ. व.) न.-१०८८ ( शि. ७८) नहीना वजांड, जनु याअरे इवु, वमण
पुटभेद, वक्र ।
(चक्र) -५ - १३३०-यकवाड पक्षी, यावी. द्र०कोकशब्दः ।
चक्रजीवक - ५ - ९१६ - ला२.
द्र०कुम्भकारशब्दः ।
*चक्रेण जीवति इति चक्रजीवकः । चक्रनामन्-५-१०५४ - माक्षि धातु.
[माक्षिक, कदम्ब, अजनामक, [वैष्णव शि. ८२] ।
For Private & Personal Use Only
www.jainelibrary.org