Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
चरित्र
२६८.
अभिधानव्युत्पत्तिचरित्र-न.- ८४३-१६ आया२, यरित्र, शायण चर्चा-स्त्री-१३७३-या, विया२९||. द्र० आचारशब्दः ।
सङ्ख्या , विचारणा, [चर्च-शि. १२५] । *च ते इति चरित्र "लूघुसूखनि"-11५।२।
*चर्च न इति चर्चा "भीषिभूषि-" ।।५।३।१०९॥ ८७।। इति इत्रः ।
इत्यङ्, चर्चाऽपि । चरिष्णु-धु-१४५४-०४ गम, हासतु यासतुं. चचिका-श्री-२०६-यामाहेवा. द्र० इङ्गशब्दः ।
द्र० कपालिनीशब्दः। *चरणशील इति चरिष्णुः भ्राज्यल"-1॥५॥२॥ ___*चर्च्यते पूज्यते इति चर्चा, चचैव चर्चि का । २८॥ इतीष्णुः ।
चर्चिक्य-न.-६३६-या 43 शरा२ने सुधित चरी-स्त्री-५११-युवान स्त्री. [मध्यमा, दृष्टरजस् , तरुणी, युवति, तलुनी,
चर्चा समालभन । दिक्करी, [युवती शि. 36] ।
*चर्चिकायां चर्च ने साधु इति चर्चि'क्य, *चरती इति चरी ।
चन्दनादिना पुण्डादिक्षेपणम् । चरु-धु-८३३-डप्यान्न.
चटी-स्त्री-२७३-84,तालीभाषी गान २ 10 हव्यपाक।
। चर्चरी । *चर्यते भक्ष्यते इति चरुः, चरन्त्यस्माद्
*चारु भट्यतेऽनया इति चर्भटी । देवपितृभूतानीति चरु: पुलिङ्गः, “मिवहि-"
चमकृत्-५-९१४-यभार, भोथी. (उणा-७२६) इत्युः ।
0 पादुकाकृत् । चरु-५-१०१९-थायी, तपेली.
*चर्म करोति परिशीलयति इति चमकृत् । द्र० उखाशब्दः । *चरति याति क्लेदमनेन इति चरुः, पुंलिङ्ग:
चर्मचटका-स्त्री-१३३६-यामा याउियु "मिवहि''-- (उणा-७२६) इत्युः ।
जनुका, 'जतूका', अजिनपत्रिका, 'अजिनपत्रा' चार्च-धु-१३७३-(शि. १२५)-या, विधारणा
*चममयी चटका इति चम चटका नि मत्वात । वरतुनो वियार.
चर्मचूड-पु-१३२५ (शे० १६१) ४. द्र० चर्चाशब्दः ।
द्र० कुक्कुटशब्दः। चर्चरी-स्त्री-२७३-८५ना मत, ती वा।
चर्मण्वती--स्त्री-१८८६ (शे.१९८) यम एकता नही. यु ते. चटी।
रन्तिनदी शे० १९८] । *चारु चर्य तेऽनया इति चचरी ।
चर्मदण्ड-५-१२५२ यामु४. चर्चम-धु-१९३-रेनशास्त्र मान्य नवनिधिय।
। कशा નવ નિધિ.
*अश्वानां ताडनाय चमणो दण्डः इति *चर्च्यते इति चर्चाः पुंलिङ्गः ।
चर्म दण्डः । चचा-स्त्री-६३६-यनादिरे शरीरने सुगन्धित ३२ .
चमन्-4.-६३० यामडी. चचि क्य, समालभन ।
द्र० अजिनशब्दः । *चर्य तेऽनया इति चर्चा "भीषिपि"-1॥५
*चरस्यतन इति चर्म "मन" (उगा ९११) ३११०९।। इत्यङ् ।
इति मन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386