________________
चरित्र
२६८.
अभिधानव्युत्पत्तिचरित्र-न.- ८४३-१६ आया२, यरित्र, शायण चर्चा-स्त्री-१३७३-या, विया२९||. द्र० आचारशब्दः ।
सङ्ख्या , विचारणा, [चर्च-शि. १२५] । *च ते इति चरित्र "लूघुसूखनि"-11५।२।
*चर्च न इति चर्चा "भीषिभूषि-" ।।५।३।१०९॥ ८७।। इति इत्रः ।
इत्यङ्, चर्चाऽपि । चरिष्णु-धु-१४५४-०४ गम, हासतु यासतुं. चचिका-श्री-२०६-यामाहेवा. द्र० इङ्गशब्दः ।
द्र० कपालिनीशब्दः। *चरणशील इति चरिष्णुः भ्राज्यल"-1॥५॥२॥ ___*चर्च्यते पूज्यते इति चर्चा, चचैव चर्चि का । २८॥ इतीष्णुः ।
चर्चिक्य-न.-६३६-या 43 शरा२ने सुधित चरी-स्त्री-५११-युवान स्त्री. [मध्यमा, दृष्टरजस् , तरुणी, युवति, तलुनी,
चर्चा समालभन । दिक्करी, [युवती शि. 36] ।
*चर्चिकायां चर्च ने साधु इति चर्चि'क्य, *चरती इति चरी ।
चन्दनादिना पुण्डादिक्षेपणम् । चरु-धु-८३३-डप्यान्न.
चटी-स्त्री-२७३-84,तालीभाषी गान २ 10 हव्यपाक।
। चर्चरी । *चर्यते भक्ष्यते इति चरुः, चरन्त्यस्माद्
*चारु भट्यतेऽनया इति चर्भटी । देवपितृभूतानीति चरु: पुलिङ्गः, “मिवहि-"
चमकृत्-५-९१४-यभार, भोथी. (उणा-७२६) इत्युः ।
0 पादुकाकृत् । चरु-५-१०१९-थायी, तपेली.
*चर्म करोति परिशीलयति इति चमकृत् । द्र० उखाशब्दः । *चरति याति क्लेदमनेन इति चरुः, पुंलिङ्ग:
चर्मचटका-स्त्री-१३३६-यामा याउियु "मिवहि''-- (उणा-७२६) इत्युः ।
जनुका, 'जतूका', अजिनपत्रिका, 'अजिनपत्रा' चार्च-धु-१३७३-(शि. १२५)-या, विधारणा
*चममयी चटका इति चम चटका नि मत्वात । वरतुनो वियार.
चर्मचूड-पु-१३२५ (शे० १६१) ४. द्र० चर्चाशब्दः ।
द्र० कुक्कुटशब्दः। चर्चरी-स्त्री-२७३-८५ना मत, ती वा।
चर्मण्वती--स्त्री-१८८६ (शे.१९८) यम एकता नही. यु ते. चटी।
रन्तिनदी शे० १९८] । *चारु चर्य तेऽनया इति चचरी ।
चर्मदण्ड-५-१२५२ यामु४. चर्चम-धु-१९३-रेनशास्त्र मान्य नवनिधिय।
। कशा નવ નિધિ.
*अश्वानां ताडनाय चमणो दण्डः इति *चर्च्यते इति चर्चाः पुंलिङ्गः ।
चर्म दण्डः । चचा-स्त्री-६३६-यनादिरे शरीरने सुगन्धित ३२ .
चमन्-4.-६३० यामडी. चचि क्य, समालभन ।
द्र० अजिनशब्दः । *चर्य तेऽनया इति चर्चा "भीषिपि"-1॥५
*चरस्यतन इति चर्म "मन" (उगा ९११) ३११०९।। इत्यङ् ।
इति मन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org