________________
प्रक्रियाकोशः ૨૭
चरित *चमति इति चमूरू: महाग्रीवो धवलकेसरवा
द्र० गुल्फशब्दः । लधिः "चमेरूः” (उणा-८१९)।
चरणप पुं-१११४-(शि. १००)-११, आ3. चम्पक-यु-११४६-यचो.
द्र० अगशब्दः । हेमपुष्पक, 'चाम्पेया' ।
चरणायुध-धु-१३२४-२॥मानो 7. *चम्पतेऽद्यते भृङ्गः इति चम्पकः "कीचक"- द्र० कुक्कुटशब्दः । (उणा-३३) इत्यके निपात्यते ।
*चरणावेव आयुधमस्य इति चरणायुधः । चम्पा-स्त्री-९७६-भागसपुर, यापुरी
चरण्टी-स्त्री-५१२-(शि.४०)-५२णेसी युवान द्र० कण पुरशब्दः ।
स्त्री . *चणन्ति अस्यां इति चम्पा, "भापाचणि"
ट्र० चिरिण्टीशब्दः । (उणा-२९६) इति पः ।
चरम-न.-१४५९-छेदयु, पाण्. चम्पाधिप-धु-७११-४९१२।०.
द्र० अन्तशब्दः । ट्र० अङ्गराजशब्दः ।
*चरति इति चरमम्, “सृप्रप्रथि"-(उणा-३४७) *चम्पाया नगर्या अधिपः इति चम्पाधिपः । इति मः । चय-पु-९८०-छोटनी भाभि, मामांथा चरमतीथ'कृत--३०-महावीर स्वामी भगवान. કાઢેલે માટીને ઢગ.
वीर, महावीर, देवार्य, वधमान, ज्ञात. - वन ।
नन्दन । प्राकारस्य पीठभूः मूलभूमिः, चीयते इति चयः ___ *चरमः पश्चिमोऽन्तिम इति यावत् स चासो प्राकाराऽऽधारः ।
तीर्थ कृत् इति चरमती कृत् । चय--१४११-समुह, सहाय.
चरमाद्रि-५-१०२७-अस्तायस यत. द्र० उत्करशब्दः ।
अस्त । चीयते इति चयः ।
*चरमः पश्चिमोऽद्रिः इति चरमाद्रिः । चर-धु-७३३-२२५२५, गुप्तय२.
चराचर-न.-१४५४- म, हासतुं यासतु. द्र० अवसर्प शब्दः ।
द्र० इङ्गशब्दः । *चरति इति चरः ।
*"चराचरचलाचल"-11४।१।१३।। इत्यचि चर-1.-१४५४-नगम, हासतु यासतु.
द्वित्वाऽऽत्वनिपातनात् चराचरम् । ट्र० इङ्गशब्दः ।
चरि-धु-१२१६-५२१. *चरति इति चरम् ।
पशु, तिर्य च । चर--.-५७२-(शे. १२०)- ५.
*चरति इति चरिः पुलीङ्गः “कृशकुटि'-- द्र० आननशब्दः ।
(उणा-६१९) इति इः। चरण--.-६१६-41. द्र० अहिशब्दः ।
चरिण्टी-स्त्री-५१२-(शि. ४०) -५२णेला युवान *चरन्त्यनेन इति चरणः पुक्लीबलिङ्गः ।
स्त्री . चरण न.-८४३-यरित्र, शुद्धआया२, शील.
द्र० चिरिण्टीशब्दः । द्र० आचारशब्दः ।
चरित-न.-८४३-शुद्ध साया२, यरित्र, शाय.. * चर्यते इति चरणम् ।
द्र० आचारशब्दः । चरणग्रन्थि-स्त्री-६१५- धू पगनी मेडी.
*च ते स्म इति चरितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org