SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः चर्मन्- न. ७८३ दास, इल द्र० अडुनशब्दः । *मयत्वात् इति चर्म । (चर्मन्) - न - १०६३ - २त्ती आनति । न्नति. चर्मप्रभेदिका - स्त्री - ९१५ - भारी, याम अपवानु हथियार. आरा (चर्म सीवनी) । *च प्रभिनत्ति इति चर्मप्रभेदिका, चर्म सीवनी | चर्म प्रसेविका - स्त्री ५-९०८-६मण. भस्त्रा (चर्म प्रसेवक । * लिङ्गः । चर्म मुण्डा स्त्री- २०६ यामु देवी. द्र० कपालिनीशब्दः । * मुण्डेऽस्याः इति चर्ममुण्डा | (चर्म' वसन) ५ - १९८ - २३२. महादेव ० अट्टहासिन्शब्दः । (चर्म' सोवनी) - स्त्री - ९१५ भारी, याम सीवવાની સાય. सीव्यते इति चर्म प्रसेविका पुस्त्री आरा, चर्मप्रभेदिका । चर्मिन- ५ - २१०- (शे० - ६४ ) २नो श्रृंगी गा. ० अस्थिविग्रहशब्दः । पत्र वृक्ष 'चर्मिन' - ५ - ११०४ भूजशब्दः । चर्या - स्त्री - १५०१ साधुमानु मायारमां रहे ते. [] ईयापथस्थिति, ( ईर्या) । *चरणं इति चर्या "समज" - |५|३|१९|| इति क्यप् । चर्वण -- 1.-४२४ तथा यावते. *र्यंत इति चर्वणम् । चर्षणी - स्त्री- ५२८ असती, इझटा. द्र० अविनीताशब्दः । Jain Education International ती मनः इति चण: 'कृष ( उणा - ६४१ ) इति अणिः कस्य चत्वं च चादेः " यां २६९ चर्षणी । चल -५ -२०५० पा. पारद, पारत, सूत, हरबीज, रस, [चपल शि० 67] । *चलोऽस्थैर्यात्, चपलोऽपि । चल-न.-१४५५ यपस, अनित्य ० अस्थिरशब्दः । *चलति इति चलम् | चल-न.-११०७- (शे० १७२) वायु, पवन द्र० अनिलशब्दः । चलचञ्चु -५-१३३९-२२ पक्षी. ६० चकोरशन्द: । *चला चञ्चुरस्य इति चलचञ्चुः । चलन-५-६१६ - पण. ० अहिशब्दः । *चलत्यनेन इति चलनः 'चलदल' -५ - ११३१ - पीपी. द्र० अश्वत्थशब्दः । चलित. चलनक-५ -६७४- सुंदर स्त्री व साथण સુધી ઢંકાય તેવું વસ્ત્ર. [] चण्डातक | * चलतीत्येव शीलः इति चलनः के चलनकः । चलनी-स्त्री--६७४ - साधारण स्त्री अर्थ साथण ઢંકાય તેવુ વસ્ત્ર. *चलति अनया इति चलनी । चला - स्त्री--११०४ - वीरणी ० अचिरप्रमाशब्दः । *चलति इति चला | चलाचल नं.-१४५५ - पत्र, अनित्य. ८० अस्थिरशब्दः । चलति इति चलाचलं “चराचरचलाचल". |१|१३|| इति अचि द्वित्वमात्वं च । चलित- २०-२४८१-दलावेलु पेलु ८० आन्दोलितशब्द: । * चल्यते इति चलितम् । 3 For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy