________________
प्रक्रियाकोशः
चर्मन्- न. ७८३ दास, इल द्र० अडुनशब्दः । *मयत्वात् इति चर्म । (चर्मन्) - न - १०६३ - २त्ती आनति । न्नति.
चर्मप्रभेदिका - स्त्री - ९१५ - भारी, याम अपवानु हथियार.
आरा (चर्म सीवनी) ।
*च प्रभिनत्ति इति चर्मप्रभेदिका, चर्म
सीवनी |
चर्म प्रसेविका - स्त्री ५-९०८-६मण.
भस्त्रा (चर्म प्रसेवक ।
*
लिङ्गः ।
चर्म मुण्डा स्त्री- २०६ यामु देवी. द्र० कपालिनीशब्दः ।
* मुण्डेऽस्याः इति चर्ममुण्डा | (चर्म' वसन) ५ - १९८ - २३२. महादेव
० अट्टहासिन्शब्दः ।
(चर्म' सोवनी) - स्त्री - ९१५ भारी, याम सीवવાની સાય.
सीव्यते इति चर्म प्रसेविका पुस्त्री
आरा, चर्मप्रभेदिका ।
चर्मिन- ५ - २१०- (शे० - ६४ ) २नो श्रृंगी गा. ० अस्थिविग्रहशब्दः ।
पत्र वृक्ष
'चर्मिन' - ५ - ११०४ भूजशब्दः ।
चर्या - स्त्री - १५०१ साधुमानु मायारमां रहे ते. [] ईयापथस्थिति, ( ईर्या) ।
*चरणं इति चर्या "समज" - |५|३|१९|| इति
क्यप् । चर्वण -- 1.-४२४
तथा यावते.
*र्यंत इति चर्वणम् ।
चर्षणी - स्त्री- ५२८ असती, इझटा.
द्र० अविनीताशब्दः ।
Jain Education International
ती मनः इति चण: 'कृष
( उणा - ६४१ ) इति अणिः कस्य चत्वं च
चादेः "
यां
२६९
चर्षणी ।
चल -५ -२०५० पा.
पारद, पारत, सूत, हरबीज, रस, [चपल
शि० 67] ।
*चलोऽस्थैर्यात्, चपलोऽपि । चल-न.-१४५५ यपस, अनित्य
० अस्थिरशब्दः । *चलति इति चलम् | चल-न.-११०७- (शे० १७२) वायु, पवन द्र० अनिलशब्दः ।
चलचञ्चु -५-१३३९-२२ पक्षी. ६० चकोरशन्द: ।
*चला चञ्चुरस्य इति चलचञ्चुः । चलन-५-६१६ - पण.
० अहिशब्दः । *चलत्यनेन इति चलनः
'चलदल' -५ - ११३१ - पीपी.
द्र० अश्वत्थशब्दः ।
चलित.
चलनक-५ -६७४- सुंदर स्त्री व साथण સુધી ઢંકાય તેવું વસ્ત્ર.
[] चण्डातक |
* चलतीत्येव शीलः इति चलनः के चलनकः । चलनी-स्त्री--६७४ - साधारण स्त्री अर्थ साथण ઢંકાય તેવુ વસ્ત્ર.
*चलति अनया इति चलनी ।
चला - स्त्री--११०४ - वीरणी
० अचिरप्रमाशब्दः । *चलति इति चला |
चलाचल नं.-१४५५ - पत्र, अनित्य.
८० अस्थिरशब्दः ।
चलति इति चलाचलं “चराचरचलाचल". |१|१३|| इति अचि द्वित्वमात्वं च । चलित- २०-२४८१-दलावेलु पेलु ८० आन्दोलितशब्द: । * चल्यते इति चलितम् ।
3
For Private & Personal Use Only
www.jainelibrary.org