________________
चल
अभिधानव्युत्पत्ति
चलु--५९८ -यांग, एससी, माया.
- गण्डूष, चुलुक, [चलुक शि० ४७]
*चलति इति चलु: पुलिङ्गः "भृमृत"-(उणा७१६) इति बहुवचनादुः के चलुकोऽपि । चलुक-५५९८-(शि०४७) यांगसु, सी, પાણીના આધાર રૂપે બનાવેલી પસલી
गण्डूष, चुलुक, चलु । चषक-५-९०६-महि। पीवान पात्र
ट्र० अनुतर्ष गशब्दः ।
*चपन्ति पिबन्त्यनेन इति चषकः । चषक-धु-१०२४ - यासो, पापावानु, पात्र.
ट्र० कंसशब्दः ।
*चषन्ति अनेन इति चपकः । चषाल-y-.-८२५-यजीय यूपने माथे अनी જેમ પહેરાવવાની વલયાકાર વસ્તુ.
0 यूपकटक।
*चध्यते उत्कीर्यते इति चषालः पुक्लीबलीगः, "ऋकृभृ"- (उणा-४७५) इत्यालः । चाक्रिक-y-(..)-७९४ -हेव मागाट વગાડનાર શ્રાવક. (સંભળાવનાર)
घाण्टिक । *चक्र राष्ट्र प्रयोजनमेषां इति चाक्रिकाः । चाक्रिक-j-९१७ यांयी.
*धूसर, तेली, तिलन्तुद, सैलिक शि० ०]।
*चक्र पण्यमस्य इति चाक्रिकः । चाटकैर-पु-१३३२ र यसो. चाट-y-10-२६४-मुशामत भावयन
चटु, प्रियप्राय । *चटतीति चाटु, पुक्लीवलिङगः "मिवहिचरि"-- | (उणा-७२६) इति उर्वा णित् । चाणक्य-j-८५३-(शि० १५५)- वात्स्यायन मुनि.
द्र० अङगुलशब्दः । चाणूर-धु-२१९ विकाने वध्य राक्षस
द्र० अगिटशब्दः । *चणति शब्दयत प्रतिमल्लाहान 'इति चाणूरः,
"महिकणिचरि"- (उगा-४२८) इति णूरः । (चाणरसूदन)---२२१ विपशु.
द्र० अच्युतशब्दः । चाण्डाल-धु-९३३ (शि०८२) यांन.
द्र० अन्तावसायिन्शब्दः । चाण्डालिका स्त्री-२९० यांासनी वी.
द्र० कटोलवीणाशब्दः।
*चण्डालैः कृता इति चाण्डालिका "कुलालादेरका" ॥६।३।१९४।। इत्यकञ् । चातक-५-१३२९-यात पक्षी.
द्र० अम्बुपशब्दः ।
चतते याचते मेघाम्भः इति चातकः । चातुर्वर्ण्य-१०-८०७ यामा, क्षत्रिय, वैश्य भने शुद्र.
*चत्वारो वर्णाः इति चातुर्वर्ण्य भेषजादित्वात स्वार्थे ट्यण् । चान्द्र--१०६७-य-
द्रत भलि. द्र० चन्द्रकान्तमणिशब्दः ।
*चन्द्रस्य अयं इति चान्द्रः । चान्द्रभागा-स्त्री-१०८५-(शि०४५) –यन्द्रमाया नही.
चन्द्रका, चन्द्रभागा । चान्द्रमस-न०-१०९-भृगशिर नक्षत्र.
मृगशीप', मृगशिरसू माग', मृग ।
*चन्द्रमा देवताऽस्य चान्द्रमसम् । (चान्द्रमसायनि)-पु-११७-मुधग्रह
द्र बुधशब्दः । (चान्द्रायण)-1० ८४२-यांद्रायणबत विशेष, त५
कच्छ, सान्तपन । चाप-10-२२८ भवनुमान चाप-पु-१०-७७५ धनुष्य.
द्र० अस्त्रशब्दः । *चपस्य वेणोः विकारः इति चापः पुक्लीब.
चापल-10-३१५ ययस, स्थिर.
अनवस्थिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org