________________
प्रकियाकोशः
* चपलस्य भावः कर्म वा चापलम्, “युवादेरण"
||७|१|६७ ।। इत्यण् ।
चामर - १० - ७१७ - याम२.
रोमगुच्छ, वालव्यजन, प्रकीर्णक [चमर शे.
1x1]
*चर्या इट इति चामरम् । चामरिन - ५ - १२३३ - (शे० १८०) घोडे. द्र० अर्वन्ाब्दः । चामीकर-२०-१०४४- सोनु.
९
द्र० अजुनशब्दः ।
*मीकराकरे भव इति चामीकरम् । चामीकरपङ्कज-२०-६१- प्रभु (વિહાર કરે ત્યારે સુવ` પગ મુકે તે)
द्र० चम्पकशब्दः ।
चार - ५ - ७३४ यरपुरुष, गुप्तयर.
चामुण्डा - स्त्री - २०६ या अहेवी
द्र०कपालिनीशब्दः ।
* चमत्यतिप्रलये जगत् इति चामुण्डा "पिचण्डैण्ड " - ( उणा - १७६) इत्यादिशब्दात् साधुः, चण्डमुण्डदैत्ययो मरणाद् वा यदाह-
"यस्माच्चण्ड' च मुण्डा च गृहीत्वा त्वमुपागता । चामुण्डेति ततो लोके ख्याता देवी भविष्यसि || १ || " (चामुण्डा ) - स्त्री - २०१ थाली, शंरनी भाता. 'चाम्पेय' - ५ - ११४६ भयो.
२७१
भो अतिशय. કમલ ઉપર
द्र० अवसप शब्दः ।
*चर एव इति चारः प्रज्ञादित्वादन् । चार-५-८०६-०, मा.
[] कारा, गुप्ति [चारक शि० ७१] । *चरन्त्यत्रेति चारः ।
Jain Education International
चार - न०-१३१४- अनावरी २. गर, उपविष ।
*कृत्रिम मौषधादियोग जनितं विषं चार्यते इति चारम् । चारक - ५ - ८०६ - (शि०७१) भेस, हनु कारा, गुप्ति, चार ।
अचरन्त्यत्रेति चारकः ।
चारण-पुं - ३२९ चारण, स्तुति डरनार लाट.
चिकित्सक
[] कुशीलव ।
चरणस्य भ्रमणास्याय इति चारणः, यतो देशान्तरभ्रमाद् जीवति । चारणा- स्त्री- २०५ (शे० ५४) पार्वती, श४२पत्नी
द्र० अद्रिजाशब्दः ।
चारपथ-५ -- ९८६ - से रस्ता गंगा थाय ते स्थान. []] द्विपथ |
* चाराय पन्थाः इति चारथः ।
चारभट-५-३६५-सुलट, १२वीर.
[] वीर, विक्रान्त, शूर ।
चारेण गमनेन भवति युद्धमाकाङक्षति इति चारभटः ।
चारित्र - न - ८४३ शुद्ध गायर, यरित्र. द्र० आचारशब्दः ।
चरित्रमेव चारित्र प्रज्ञादित्वाद ।
चारु १०-१४४४- सुंदर मनोहर.
द्र० अभिरामशब्द: ।
*चरति मनोऽत्र इति चारु "मिवहि " - ( उणा७२६ ) इति णिदुः । चारुधरा-स्त्री-१७५-(शे० 33 ) इन्द्राणी.
८० इन्द्राणीशब्दः ।
चार्वाक -५-८६३-यावाई, [नास्ति3]
चाहे स्पत्य, नास्तिक, लौकायतिक, [ लौकायितिक शि० ७६ ] ।
* चर्वत्यात्मानं इति चार्वाकः, “मवाकश्यामाक"( उणा - ३९) इत्याके निपात्यते ।
चालनी - स्त्री- न - १०१८ - माझी.
[ तितर ।
* चाल्यतेऽनया इति चालनी क्षुद्रच्छिद्रशतोपेत परिपवन स्त्रीक्लीबलिगः ।
चाप - ५ - १३२९-याप पक्षी.
८० किकीदिविशब्दः ।
*चाप्यते भक्ष्यते श्येनेन इति चापः । चिकित्सक - ५-४०२ - चैद्य
For Private & Personal Use Only
www.jainelibrary.org