________________
चिकित्सा
२७२
अभिधानव्युत्पत्तिट्र० अगदकारशब्द ।
चिक्लिद-- १०५ (शे० '13) यंद्र, यमा. *कितो व्याधिप्रतिकारे मति चिकित्मति इति
ट्र० अत्रिग्जशब्दः । चिकित्मकः ।
'चिश्चा'-स्त्री-११४३ अगली. चिकित्सा-स्त्री-४७२-७५या२.
चित्-स्त्री-३०९-भुद्धि, शान. 1 प्रतिक्रिया, उपचर्या, उपचार ।
ट्र० उपलब्धिशब्दः । *चिकित्सन इति चिकित्सा ।
*चेतनं इति चित् स्त्रीलिङ्गः । चिकिल-धु-१०९० ६५.
चित-अ.-१५४२-(शे० १८८) ४:18. ट्र. कर्दमशब्दः ।
अञ्चति इति चिकिल: "स्थापिटल" (उणा--. चिता-स्त्री-३७-पिता, येर, (भाने "n४८४) इतीले निपात्यते ।
वानी) चिकुर-धु-४७६-२५०,
चिति, चित्या। [ चपल ।
* चीयते इति चिता, सा प्रेतदाहार्थे अग्न्या*चिनोति वाचि नुते वा इति चिकुरः “गुरकु"- धाने वर्तते । (उणा-४२६) इत्युरे निपात्यते ।
चिति-त्री-३७५-थिता. यल्लभ्यम्
चिता, चित्या । "तां वीक्ष्य लीला चिकुगमनङ्गः स्वचाप मौन्दर्य मदं *चीयते इति चितिः सा प्रेतदाहार्थ अग्न्याधाने मुमोच ।"
वर्तते । चिकुर--(म.व.)-५६७ अश, व.
चित्त-१०-१३६९ मन, यित्त. ट्र० कचशब्दः ।
द्र० अन्तःकरणशब्दः । *चिक्यन्त प्रतिहन्यते इति चिकुराः “श्ववशुर"
चित्तप्रसन्नता-स्त्री-३१५ मननी प्रसन्नता. (उणा-४२६) इन्युरे निपात्यते चिहुरास्तु प्राकृते कस्य ट्र० आनन्दशब्दः । हादेशात् संस्कृतेऽपीति, दुर्गः यदाह-“कुन्तला अचित्तप्रसन्नता मन प्रसादः । मुर्धजास्त्वस्त्राश्चिकुराश्चिहुराः” इति ।
चित्तविप्लव-धु-३२०-मानना येसा, यित्तश्रम. चिक्कण-१०-४१३-या.
उन्माद । स्निग्ध, ममृण ।
*चित्तस्य विप्लुतिः इति चित्तविप्लवः । * चीयते इति चिक्कण, “चिक्कणकुक्कण-"(उणा
चित्तोन्नति-स्त्री-३१७-अभिमान, ग. १४.) इति अणे निपात्यते, चगित्यव्यक्त कणति वा,
द्र० अभिमानशब्दः । कोशिकस्तु चक्क इत्यस्याणे चक्कणमिच्छति ।
*चित्तस्य उन्नतिः इति चित्तोन्नतिः । चिक्कस-५-०-४०२-भवनासोट. - यवक्षोद ।
चित्या-स्त्री-३७५ -यिता, येर. *चीयते इति चिक्कस;, पुक्लीवलिङ्गः, “फन
चिता, चिति । मतामरसादयः” (उणा-५७३) इत्यसे निपात्यते, चिक्क
*चितेव इति चित्या, मादित्वाद यः । स्यति वा कौशिकस्तु चिक्क इति व्यसने पाठस्त- - चित्र-०-३०३ २१।२२५%, अभुत. स्मादसमिच्छति ।
द्र० अद्भुतशब्दः । चिक्खल्ल -५-१८९०-(शि०४९) सहय.
*चीयते इति चित्र "चिमिदि"-(उणा-४५४) ट्र. कर्दमशब्दः ।
इति त्रा, चित्रयति चिय संपादयती तिवा अचू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org