Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 289
________________ प्रक्रियाकोशः चर्मन्- न. ७८३ दास, इल द्र० अडुनशब्दः । *मयत्वात् इति चर्म । (चर्मन्) - न - १०६३ - २त्ती आनति । न्नति. चर्मप्रभेदिका - स्त्री - ९१५ - भारी, याम अपवानु हथियार. आरा (चर्म सीवनी) । *च प्रभिनत्ति इति चर्मप्रभेदिका, चर्म सीवनी | चर्म प्रसेविका - स्त्री ५-९०८-६मण. भस्त्रा (चर्म प्रसेवक । * लिङ्गः । चर्म मुण्डा स्त्री- २०६ यामु देवी. द्र० कपालिनीशब्दः । * मुण्डेऽस्याः इति चर्ममुण्डा | (चर्म' वसन) ५ - १९८ - २३२. महादेव ० अट्टहासिन्शब्दः । (चर्म' सोवनी) - स्त्री - ९१५ भारी, याम सीवવાની સાય. सीव्यते इति चर्म प्रसेविका पुस्त्री आरा, चर्मप्रभेदिका । चर्मिन- ५ - २१०- (शे० - ६४ ) २नो श्रृंगी गा. ० अस्थिविग्रहशब्दः । पत्र वृक्ष 'चर्मिन' - ५ - ११०४ भूजशब्दः । चर्या - स्त्री - १५०१ साधुमानु मायारमां रहे ते. [] ईयापथस्थिति, ( ईर्या) । *चरणं इति चर्या "समज" - |५|३|१९|| इति क्यप् । चर्वण -- 1.-४२४ तथा यावते. *र्यंत इति चर्वणम् । चर्षणी - स्त्री- ५२८ असती, इझटा. द्र० अविनीताशब्दः । Jain Education International ती मनः इति चण: 'कृष ( उणा - ६४१ ) इति अणिः कस्य चत्वं च चादेः " यां २६९ चर्षणी । चल -५ -२०५० पा. पारद, पारत, सूत, हरबीज, रस, [चपल शि० 67] । *चलोऽस्थैर्यात्, चपलोऽपि । चल-न.-१४५५ यपस, अनित्य ० अस्थिरशब्दः । *चलति इति चलम् | चल-न.-११०७- (शे० १७२) वायु, पवन द्र० अनिलशब्दः । चलचञ्चु -५-१३३९-२२ पक्षी. ६० चकोरशन्द: । *चला चञ्चुरस्य इति चलचञ्चुः । चलन-५-६१६ - पण. ० अहिशब्दः । *चलत्यनेन इति चलनः 'चलदल' -५ - ११३१ - पीपी. द्र० अश्वत्थशब्दः । चलित. चलनक-५ -६७४- सुंदर स्त्री व साथण સુધી ઢંકાય તેવું વસ્ત્ર. [] चण्डातक | * चलतीत्येव शीलः इति चलनः के चलनकः । चलनी-स्त्री--६७४ - साधारण स्त्री अर्थ साथण ઢંકાય તેવુ વસ્ત્ર. *चलति अनया इति चलनी । चला - स्त्री--११०४ - वीरणी ० अचिरप्रमाशब्दः । *चलति इति चला | चलाचल नं.-१४५५ - पत्र, अनित्य. ८० अस्थिरशब्दः । चलति इति चलाचलं “चराचरचलाचल". |१|१३|| इति अचि द्वित्वमात्वं च । चलित- २०-२४८१-दलावेलु पेलु ८० आन्दोलितशब्द: । * चल्यते इति चलितम् । 3 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386