Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
चल
अभिधानव्युत्पत्ति
चलु--५९८ -यांग, एससी, माया.
- गण्डूष, चुलुक, [चलुक शि० ४७]
*चलति इति चलु: पुलिङ्गः "भृमृत"-(उणा७१६) इति बहुवचनादुः के चलुकोऽपि । चलुक-५५९८-(शि०४७) यांगसु, सी, પાણીના આધાર રૂપે બનાવેલી પસલી
गण्डूष, चुलुक, चलु । चषक-५-९०६-महि। पीवान पात्र
ट्र० अनुतर्ष गशब्दः ।
*चपन्ति पिबन्त्यनेन इति चषकः । चषक-धु-१०२४ - यासो, पापावानु, पात्र.
ट्र० कंसशब्दः ।
*चषन्ति अनेन इति चपकः । चषाल-y-.-८२५-यजीय यूपने माथे अनी જેમ પહેરાવવાની વલયાકાર વસ્તુ.
0 यूपकटक।
*चध्यते उत्कीर्यते इति चषालः पुक्लीबलीगः, "ऋकृभृ"- (उणा-४७५) इत्यालः । चाक्रिक-y-(..)-७९४ -हेव मागाट વગાડનાર શ્રાવક. (સંભળાવનાર)
घाण्टिक । *चक्र राष्ट्र प्रयोजनमेषां इति चाक्रिकाः । चाक्रिक-j-९१७ यांयी.
*धूसर, तेली, तिलन्तुद, सैलिक शि० ०]।
*चक्र पण्यमस्य इति चाक्रिकः । चाटकैर-पु-१३३२ र यसो. चाट-y-10-२६४-मुशामत भावयन
चटु, प्रियप्राय । *चटतीति चाटु, पुक्लीवलिङगः "मिवहिचरि"-- | (उणा-७२६) इति उर्वा णित् । चाणक्य-j-८५३-(शि० १५५)- वात्स्यायन मुनि.
द्र० अङगुलशब्दः । चाणूर-धु-२१९ विकाने वध्य राक्षस
द्र० अगिटशब्दः । *चणति शब्दयत प्रतिमल्लाहान 'इति चाणूरः,
"महिकणिचरि"- (उगा-४२८) इति णूरः । (चाणरसूदन)---२२१ विपशु.
द्र० अच्युतशब्दः । चाण्डाल-धु-९३३ (शि०८२) यांन.
द्र० अन्तावसायिन्शब्दः । चाण्डालिका स्त्री-२९० यांासनी वी.
द्र० कटोलवीणाशब्दः।
*चण्डालैः कृता इति चाण्डालिका "कुलालादेरका" ॥६।३।१९४।। इत्यकञ् । चातक-५-१३२९-यात पक्षी.
द्र० अम्बुपशब्दः ।
चतते याचते मेघाम्भः इति चातकः । चातुर्वर्ण्य-१०-८०७ यामा, क्षत्रिय, वैश्य भने शुद्र.
*चत्वारो वर्णाः इति चातुर्वर्ण्य भेषजादित्वात स्वार्थे ट्यण् । चान्द्र--१०६७-य-
द्रत भलि. द्र० चन्द्रकान्तमणिशब्दः ।
*चन्द्रस्य अयं इति चान्द्रः । चान्द्रभागा-स्त्री-१०८५-(शि०४५) –यन्द्रमाया नही.
चन्द्रका, चन्द्रभागा । चान्द्रमस-न०-१०९-भृगशिर नक्षत्र.
मृगशीप', मृगशिरसू माग', मृग ।
*चन्द्रमा देवताऽस्य चान्द्रमसम् । (चान्द्रमसायनि)-पु-११७-मुधग्रह
द्र बुधशब्दः । (चान्द्रायण)-1० ८४२-यांद्रायणबत विशेष, त५
कच्छ, सान्तपन । चाप-10-२२८ भवनुमान चाप-पु-१०-७७५ धनुष्य.
द्र० अस्त्रशब्दः । *चपस्य वेणोः विकारः इति चापः पुक्लीब.
चापल-10-३१५ ययस, स्थिर.
अनवस्थिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386