Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकोशः ૨૭
चरित *चमति इति चमूरू: महाग्रीवो धवलकेसरवा
द्र० गुल्फशब्दः । लधिः "चमेरूः” (उणा-८१९)।
चरणप पुं-१११४-(शि. १००)-११, आ3. चम्पक-यु-११४६-यचो.
द्र० अगशब्दः । हेमपुष्पक, 'चाम्पेया' ।
चरणायुध-धु-१३२४-२॥मानो 7. *चम्पतेऽद्यते भृङ्गः इति चम्पकः "कीचक"- द्र० कुक्कुटशब्दः । (उणा-३३) इत्यके निपात्यते ।
*चरणावेव आयुधमस्य इति चरणायुधः । चम्पा-स्त्री-९७६-भागसपुर, यापुरी
चरण्टी-स्त्री-५१२-(शि.४०)-५२णेसी युवान द्र० कण पुरशब्दः ।
स्त्री . *चणन्ति अस्यां इति चम्पा, "भापाचणि"
ट्र० चिरिण्टीशब्दः । (उणा-२९६) इति पः ।
चरम-न.-१४५९-छेदयु, पाण्. चम्पाधिप-धु-७११-४९१२।०.
द्र० अन्तशब्दः । ट्र० अङ्गराजशब्दः ।
*चरति इति चरमम्, “सृप्रप्रथि"-(उणा-३४७) *चम्पाया नगर्या अधिपः इति चम्पाधिपः । इति मः । चय-पु-९८०-छोटनी भाभि, मामांथा चरमतीथ'कृत--३०-महावीर स्वामी भगवान. કાઢેલે માટીને ઢગ.
वीर, महावीर, देवार्य, वधमान, ज्ञात. - वन ।
नन्दन । प्राकारस्य पीठभूः मूलभूमिः, चीयते इति चयः ___ *चरमः पश्चिमोऽन्तिम इति यावत् स चासो प्राकाराऽऽधारः ।
तीर्थ कृत् इति चरमती कृत् । चय--१४११-समुह, सहाय.
चरमाद्रि-५-१०२७-अस्तायस यत. द्र० उत्करशब्दः ।
अस्त । चीयते इति चयः ।
*चरमः पश्चिमोऽद्रिः इति चरमाद्रिः । चर-धु-७३३-२२५२५, गुप्तय२.
चराचर-न.-१४५४- म, हासतुं यासतु. द्र० अवसर्प शब्दः ।
द्र० इङ्गशब्दः । *चरति इति चरः ।
*"चराचरचलाचल"-11४।१।१३।। इत्यचि चर-1.-१४५४-नगम, हासतु यासतु.
द्वित्वाऽऽत्वनिपातनात् चराचरम् । ट्र० इङ्गशब्दः ।
चरि-धु-१२१६-५२१. *चरति इति चरम् ।
पशु, तिर्य च । चर--.-५७२-(शे. १२०)- ५.
*चरति इति चरिः पुलीङ्गः “कृशकुटि'-- द्र० आननशब्दः ।
(उणा-६१९) इति इः। चरण--.-६१६-41. द्र० अहिशब्दः ।
चरिण्टी-स्त्री-५१२-(शि. ४०) -५२णेला युवान *चरन्त्यनेन इति चरणः पुक्लीबलिङ्गः ।
स्त्री . चरण न.-८४३-यरित्र, शुद्धआया२, शील.
द्र० चिरिण्टीशब्दः । द्र० आचारशब्दः ।
चरित-न.-८४३-शुद्ध साया२, यरित्र, शाय.. * चर्यते इति चरणम् ।
द्र० आचारशब्दः । चरणग्रन्थि-स्त्री-६१५- धू पगनी मेडी.
*च ते स्म इति चरितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386